________________
१३
अधन्न जिम हंसिहि छिल्लरनीरसुन्न । तो अट्टरुद्द झाणिहिं मरित्तु पढ़मम्मि नरद्द इकाइ पत्त ।।४५।। तिहिं सहिय || सप्ततिका. दुक्ख उद्धरिय सो य मियविजयरायअंगय सोय । संपत्त नपुंसयदेहगेह दुबखाण अमंगल पढमरेह ।।५५।। सिरिवीरनाहि जह गोयमस्स मियपुत्तचरिय पभणिय असस्म । तह जंबू अग्गइ मुहमसामि अवखाय विवाग मुयंगठामि ।।५६।। तह मह निरखिय लेसमित्त ज इत्थ जाय मह पय अमुत्त । मिनट दुकह तं सत्रे खमंतु सिद्धतमगि मुणि अभिरमंतु
५७।। धत्तइय मियसुय संधीय गुणअणुरुधिय गाहावंधिहि मई कहिय । नियमणि परिभावई ते सुह पावई मणवेयगिहि गहग हिय ।।५८।। इति मृगापुत्रसन्धिः ।।
अथ जिन गुणोत्कीर्तनेन बोधिस्तद्वै परीत्येनाबोधिः, एतदर्थोद्धावक काव्य माहयन्नं वयंता जिणचेइयाणं, संघस्स धम्मायरियाइयाणे ।
कुणति भन्वा सुलह सुबोहि, अवन्नवारण पुणो अबोहि ।।५९। व्याख्या-वर्ण वर्णवाद कीतिरूप बदन्तः प्रजल्पन्तो भव्या मानवाः कुर्वन्ति सुलभा सुबोधि सम्यग्दर्श नरूपां प्रेत्य धर्मप्राप्तिर्वाधिः, परं केषां वर्णवाद मित्याशङ्कापनोदायाह-जिनानां चैत्यानि चेतःप्रसादजनकानि प्रतिमारूपाणि संघस्य
14111३७८।। चातुर्वर्णस्य श्रमणश्रमणीभाद्धश्राद्धीलक्षणस्य तथा धर्माचार्यादीनां प्रर्शसापरा: सुलभ बोधयः स्युः, तथैतेषाभवर्णवादपरा: सत्त्वाः परत्र दुर्लभवोधितामर्जयन्तीति काव्यार्थः ।। उक्तं च श्रीस्थानाङ्गे-'पहिं ठाणेहिं जीवा सुलभबोहियत्ताए कम्मं पकरति, तं जहा-अरहताणं वणं वयमाणे, अरहंतपन्नत्तस्स धम्मस्स वणं वयमाणे, आयरिय उवज्झायाणं वणं