________________
उपदेश
।३८२॥
रिसाण एत्थ जए। तो कोसिओ पयंपइ अहो मए किमिह अवरदं ।।१०।। उल्लवइ वासवो अह निवारि तरसि जइसप्ततिका. न बाडवयं । तो उद्वित्ता अन्नत्थ जासि न कहं तुम मित ।।११।। एयाओ विप्पाओ सुसाहुनिंदा अणप्पदप्पाओ। तुममसि पाविट्ठयरो जो सुणसि सयं सकन्नेहिं ।।१२।। रे जड डोड तुममेत्थ केरिसो दसिसु साहुबग्गं जो । जाओसि सहसजीहो छत्र सपयं धिट उबविट्रो ।।१३।। ते सोचनिया भो अबन्नवाओ तओ समुच्छलिओ । तो अक्ख इ सिटिवरो तं सोय केरिस कहसु ।।१४।। धिजाइणा पलवियं पुराण बकं सुणेसु अवियकं । दुवयणतजणेणं किं तजसि गलितुरंगु व्व ।।१५।। तद्यथा--- "एका लिङ्ग गुदे तिस्रस्तथ का करे दश । उभयो. सप्त विज्ञेया मृदः शुद्धौ मनीषिभिः ।।१६।। एतच्छौचं गृहस्थानां द्विगुण ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां यतीनां च चतुर्गुणम् ।।१७।।" तो वासवेण ववियं हत हओ तुमसि एयवक्केण । तुब्भाणदंसणे चिय एवं उवदंसियं जम्हा ।।१८।। सर्वगतो मधुसूदनः । यथा चोक्तम्
"अहं च पृथिवी पार्थ वाय्बग्निर्जलमप्यहम् । वनस्पतिगतश्चाहं सर्वभूतगतोऽप्यहम् ।।१९।। यो मा सर्वगतं ज्ञात्वा o हनिष्यति कदाचन । तस्याहं न प्रणस्यामि स च मे न प्रणस्यति ।।२०।" ततो भवतां पृथ्वी वासुदेवः, जलं च वासुदेवः, शौचं च ताभ्यामेय क्रियते, ततो देवेनाधोद्वारधावनमसंगतमेव ।
।।३८२।। ज भणसि मुद्धा साहुणो तत्थ---
"तिलमात्रप्रमाणां तु भूमि कर्षति यो द्विजः । इह जन्मनि शूद्रत्वं मृतश्च नरकं व्रजेत् ।।२१॥" ता जुत्तं हलं दाविता सयं पडिच्छगा के तुम्भे ता अरे डोहु कि मुहा जीहाए दर्भ लुगसि, अवसर दिद्विप