________________
!॥७२॥
। एवं संथुणमाणो सो काउं सागारमणसणं । पडिमाए संठिओ सेट्ठी मेरुसिंगुब्ब निजलो ॥४६॥ इओ तओ भमंतो सो सिद्विणो य चउद्दिसि । धम्मप्पभावसंरुद्धो न सक्को काउ विप्पियं ॥४७॥ दीणाणणो य निन्विनो सिट्टिणो य पुरो ठिओ। पसन्नं सोमबिबुब्व सिद्विणो पिक्खए मुहं ॥४८॥ सिदिधम्मप्पभावेण नट्ठो सो वाणमंतरो । मुच्छानिमीलियच्छो अ अजुणो पडिऔ भुवि ।:४९।। खणेण लद्धचेवन्नी किमकर्ज मए कयं । इइ वायाइ जपंतो का एसा मज्झ मूढया ॥५०। सिद्विणा पारिउस्सग्गेणेसा एवं वियाहिओ । देवयाहिट्ठियंगेणं भो भद्द भवया कयं ।।५१।। तं नो सरसि कि चित्ते जं नरा छनिवाइया । रमणीसत्तमा रोसाव (च)रियारुणदिछिणा ॥५२॥1 निसम्म दारुणं कम्ममेयमप्पविणिम्मियं । इहन्नत्थाबिदुक्खोहदायगं धम्मधायक ।।५।। धिद्धी मह कहं सुद्धी एयम्हा पावकम्मुणो । अणायारपरेणेत्य हारियं जम्ममप्पणो ॥५४॥ पडामि गिरिसिंगाओ विसामि जलणंतरे । करेमि अप्पणो घायं उव्वंधेमि किमप्पयं ।।१५।। इचाइ पलवंतो सो वारिओ सिदिएण तो। सामि पेच्छसु दीटीए वीरं तेलुकबंधवं ॥५६॥ पावोवसमणोवायमापुच्छसु परिएफुडं। जओ तुमं सुही हासि इत्थ वान्नत्य वा भवे ।।५७॥ एवमेयंति तेणंगीकए तब्बयणे खणा । दोबि संचलिया सामिसमोसरणसंमुहं ।।५८।। छत्ताइछत्तमाईयं जिणरिद्धि तु पासिया । पमोयपुलयाइनदेहा भत्तिभरण ते ॥५९।।