________________
श-
०॥
हंति कुसीला धणियं ता अन्नो कोऽवि नस्थि हु सुसीलो। जइ सीयलं न सलिल ता अम्गी चेव संभवई ॥४५॥ तो नायलेण भणियं जिणवयणाणुगयबुद्धिणो धीरा । नो बालतवस्सीणं किरियाओ सुप्पसंसति ।।४६।। लेसोऽवि हु दिक्खाए एएसु न विज्जए सूयमएणं । दीति नणु कुसीले बाहिरचरियाइ नियमेणं ॥४७॥
भा समइ पिच्छ वच्छय मुहणंतयमत्यि बीयमेयस्स । अहियपरिग्गहधरणेणेस धुवं ताव दुस्सीला ।।४८।। * परिमियपरिग्रहेहिं हायब्बं निच्च मेव साहहिं । इणमवमनियमरहंतवयणममयब्य महरयरं ॥४९॥
नायममुणा ख एवं जइ एगा पुत्तिया गमिस्सइ मे। होहामि ता कहमहं ईसि गणिओ न वयभंगा ॥५०।।
कल्लं निव्वसणंगंगणाइ अइलटुरूवतणुलटुिं। स चिर निज्झाइय लोयणेहिं नाला इयमणेण ।।११।। o एएण संपयं चि(त)य तह लायट्ठा नियेण हत्थेण । गहिओ अदिन्नछारो सारो गमिओ चरित्तस्स ।।५२॥
तुमए दिटुमिमंपि हु केलं सूदए अजाएऽवि । भे। उम्गओ दिणेसो बच्चामा तुरियमुद्रुह ॥५३॥ एयपि ताव सेयं अच्छउ एएसि जिटुओ सेहो। रत्तीइ अज्ज सुत्ता अदृज्झाणी अणुव उत्तो ॥५४॥ विज्जए फुसिएणवि कप्परगहणं क्यं न एएण । तस्य पभाए मग्गे कप्परगणं च हरियतणं ॥५५।। निस्संकं संघट्टियमण सीओदगंपि परिभुत्तं । पवणस्सवि संजाया विराहणा मुद्धभावेण ॥५६॥
पायजुयं अपज्जिय संकमिओ एस खारथंडिल्लं । पहप डिवन्नेण जओ जयणा करसयबहिं गतं ॥५७।। x इरियाइ पडिक्कमणं निद्दिटुं जीअकप्पसुत्तम्मि । गंतव्वचिट्ठियब्वे सइयब्वे आसियब्वे य ॥५८।।
॥१६०।।