________________
12330
तकमिमं निसुणिय अमुणियपरमत्थ दुम्मई सुमई। नायलमेवं भासइ तुममेव हि सबधाइति ॥ ३१ ॥ जी साहूणं दासे निस्संक मिलवेसि जीहाए । होऊणं निल्लज्जा सज्जे परसणुग्गर ||३२|| किं चिट्ठियं न पिच्छसि एएसि महाणुभागसाहूणं । छट्टट्टमदसमाइलवकरणं दुक्करं किरियं ||३३|| नाणाभिग्गहधरणं सुदुम्बरं चरणमणुसरताणं । निम्मंससुकसोणियदेहाण तहा निरीहाणं ॥३४॥ जेसि दसणमवि पावलेवलिताण कुणइ पावित्तं । तेसि कुसीलनामं निरग्गलं ज समुल्लवसि ||३५|| सुटठु हुह सावगतं भासासमिल्लाह का वत्ता। इइमुहरमुहे तम्मिय पर्यापए नाइलो अह तं ||३६|| कहमुलाणोऽसि तुमं बाहिरविती भाय साहूणं । दंता गयाण बाहि भिन्ना अन्नं वयणमज्झे ||३७|| एए बाल वस्सी अवसमीसा विसायविसयपरा । किमकामनिज्जराए फलं खु अन्नाणकट्ठेहि ||३८|| उस्सुत्तपथं गर साहूणेयाण तं न यासि । अन्तं च न मणयपि हु मह रोसेो उवरि एएसि ।। ३९ ।। गव्हा मि जेण दोसे कि तु मए नेमिसामिणो पासे । आइन्नियमेरिसयं जं न कुसीला हु दवा ||४०|| तो सुमइणा पलवियं निःबुवीओ तुमं खुजारिसओ । तारिसओ तित्थयरो सोऽवि परूवेद जी एवं ॥ ४१ ॥ दुभासिरस्स एवं सहोयरसप्पणी गुणोयहिणा । सिरिनायलेण पिहियं वयणं निय दाहि हत्थेहिं ॥४२३॥ भणियं च भइ मा रहनिटुरेहि खरेहिं बयणेहिं । जगगुरुणो तित्थगरस्स कुणसु आसायणं गरु ||४३|| अवा भणसु जहिच्छियमयं वारेमि तो तुमं भाय तो सुमई बज्जरई एएऽवि जया महारिसिणो ॥ ४४ ॥
।। १५९१