________________
|॥७३॥
नरयगईपाउग्गं उग्गं कम्म समजिणेऊणं । कालक्कमेण मरिउं रयणप्पहनारओ जाओ ॥१४॥ ह अह साहु सूरनामो कामोयहिसोसणे अगस्थिसमो । निरवज पव्वजं परिपालिय वालियप्पमणो ।।१५।। संलेहणाविहीए अणसणमाराहिऊण पजते । सोहम्मकप्पवासी भासुरबोंदी सुरो जाओ ॥१६॥ ओहोपउंजणणं नियभायरमाइमाइ पुढबीए । उप्पन्नं जाणिय तक्खणेण घणवेयणाइन्नं ॥१७॥ छेयणभेयणताइणदसणुप्पाडणपमुक्खदुक्खेहि । अइविहुरियंगुबंग अणुकंपाए समागम्म ।।१८॥ सूरो भासइ भाउय आऊकम्मं तया नरयजुग्गं । तुमए बद्ध सुदढं तेणेरिसवेयणो जाओ ।।१९।। सामन्नमसामन मए पुणो पालियं महापुन्नं । तेणम्हि अहं पत्तो तियसोचियरिद्धिवित्थार ॥२०॥ ससिणा भणियं किमहं करेमि पडिओऽम्हि पारवस्सम्मि । ससिणेहचेयसा तो सुरेण उप्पाडिओ सहसा ॥२१॥ नवणीयस्स व पिंडो जलतविओ जहेह कत्थीरो। गलिङ गलिउं निवडइ करसंपुडओ तदा देहो ॥२२॥ जह जह उप्पजह से अगाहबाहा सहुस्सहो बहुहा । विसरसरं आरसई सुट्ट्यरं तह तहा स हहा ।।२३॥ साहइ बंधव मुंचसु मामित्तो निठुराउ कट्ठाओ। जह य निवित्ती हबई कि किन्नइ संपयं भाय ।।२४।। ताहे अहे विमुक्को संजायकिवेण तेण देवेण । भणिओ य सहायर पुब्वमेव बहुयाहिं जुत्तीहि ॥२५।। तुममंगमपणो कि पोसेसि असासयं अभक्खेहि । मंसेहिं मजपाणप्पमुहेहिं असंखपावेहिं ।।२६॥ देहस्स सारमिणमेव थेवकालीणजीवियम्वेण । अजिजइ धम्मो कम्मोरगजंगुलीमंतो ॥२७॥
।।७३।।