________________
उपदेश
IM सप्ततिका
॥७२॥
॥ शशिशूरकथा ।। नयरम्मि खिइपइद्वियनामे सच्छायफलदलारामे । सोहंततुंगधामे दूरुज्झियवेरिसंगामे ॥१॥ ससिसरनामधिजा तत्थ दुवे भायरो परिवसति । रायजुवरायभूया भूआणुकंपिणो पायं ॥२॥ सूरो सूरसहाबो इहपरभवियम्मि सयलकजम्मि । दोसाणंदियचित्तो ससी ससिब्बलणकलंको ।।३।। सूरो तहाविहाणं थेराणं निसुणि ऊण उवएसं । पञ्चजं निरवजं पडिवन्नो पावनिम्विन्नो ॥४॥ पत्तो गीयत्थत्तं निग्गंथत्तम्मि निचलम्मि ठिओ । नियभाउबोहणत्थं संपत्तो तत्थ सत्थरई ।।५।। भायावि वंदणस्थं समागओ परियणेण समणुगओ । मिउमहुरक्खरवाणीइ उवएस देइ सूरमुणी ।।६।। राय इमा रायसिरी चवला चवलुब्ब हस्थिकनुव्व । पिप्पलपत्तव तहा जोब्वणरूवाइरिद्धीओ ॥७॥ जं दीसइ पञ्चसे तं मज्झण्हे न तारिसावत्थं । अन्नारिसं निसाए न एगवत्था पयत्थाणं ।।८।। जरजजरया य जया जाया जाया तया न मन्नति । तणुयं पि तण व जणं अवमन्नती हु तव्वयणं ।।९।। जस्सत्थे बहु अन्यं अजिणसि घणेहिं पावकम्मेहिं । भूरिपरिग्गहपूर दुरं धम्म पमुत्तूणं ॥१०॥ जीवियमेयमसासयमवस्समवणीस मुणसु मणमज्झे । अन्नस्स हरसि धणधन्नपुग्नदेसाइयं कह गु ।।११।। इचाइ बहुबिहेहिं हिओवएसेहिं बोहिओ एसो । न हु पडिबुज्झइ सुज्झइ दुद्धेण कुतो य इंगालो ॥१२॥ काऊणं कारणं घणजीवविघायमायईविरसं । आमिसमसिऊण तणुं पोसित्ता मजपाणेणं ॥१३॥
|॥७२॥