________________
उपदेश
11७४ ।
अमिय परिग्गकरणं परधणहरणं परत्थिगमणं च । न हु काउं जुत्तमिगं जओ भवे भवपरम ||२८|| की एक बुद्धं दतं अवलम्बिऊण गाढयरं । तं मह देहं गेहं सव्वागत्या पात्राणं ॥२९॥ free fat कुसु गंणं तत्थ दुखियं कुणसु । जेणाहं होमि यहं सुहिओ दुहनेयम्मुको ||३०| तियसेल्लवियं तो निजीवेणं किमंग अंगेणं । अमुणा दुहीकएणं निद्धणजणदंडणेणुध्व ||३१|| जइ पुन्यं सलिलाओ बंचिज पालिया तओ सुट्टु । न हु पाणीयप्पसरे सजिद बंधिउ साय ||३२|| संपद पुण किं कि कडाण कम्माण दुपडिकंताणं । पुत्रि दुचित्राणं वेता अस्थि नणु मोक्खो ||३३|| न पुणो अबेयता बसा था झोसतु मुक्खो थ। एवं भणिण सुरो संपतो अप्पणी ठाणं ।। ३४ ।। इत्थं जे न जीवा पुत्रं कुगंतणेगरूवाई | पावाई ते पच्छा पच्छणुतावं वर्हति भिसं ॥३५॥
fear agoकि सह जे धम्ममरिहसंदिद्वं । पञ्जतेऽवि हुन कुणति तेसि कहमित्थ नित्वारो || ३६ ||
॥ इति शूरशशिष्टान्त ॥ ७ ॥
अथ ये परिग्रहादत अविरतिभाजः श्रीसर्वज्ञाज्ञाविमुखास्ते संसारभ्रान्तिभाजः प्रोक्ताः प्रातनकाव्ये प्रातिकूल्येन दृष्टान्तदर्शनादानुलोम्येनातनकाव्य माह-
आणं जिणाणं सिरसा वहति, घोरोवसग्गाइ सहा सहति । धम्सस्स मां पय कहंति, संसारपारं नणु ते लहंति ||८||
सप्ततिक
।। ७४ ।।