________________
उपदेश
॥१३८॥
महिमानमथो देवावरस्य महाद्भुतम् । वन्दनार्थी समग्रोऽपि पौरलोकः समेतवान् ||३८|| कैवल्ययो समाचस्यौ, स्वोदन्तं पर्षदः पुरः । ईदृग्घोरोरुकर्माहमथाजनि सुखास्पदम् ||३९|| अर्हद्दीक्षाप्रभावेण धर्माराधनयोगतः । तत्र धर्मे विधातव्यो, धीरधीभिः समुद्यमः ||४०|| ॥ इति शालदृष्टान्तः ॥
अथ सामान्येन कषायपरिहारोपदेशमाह-
इमे चतिजा कसाया, तथा गया चित्तगया विसाया । पसंतभावं खु लहिन चित्तं तत्तो भव धम्म थिरतं ||२६|| व्याख्या - कपः कर्म संसारो वा तस्य आयो लाभो येभ्यस्ते कषायाः क्रोधादयः । इमे प्रत्यक्षलक्ष्यमाणाः । यदा त्यज्यन्ते, आत्मसहगता वह्निध्मात गोलकन्यायेन दूरीक्रियन्ते तदा गता एवं निर्नष्टा एवं चित्तगना विषादाः पश्वात्तापादयः विषीदन्ति प्राणिन एभिरिति विषादा इत्यर्थः । कषायानुगतः सत्त्वः प्रायो विषादभागेव स्यात् । यदा ते त्यक्तस्तदाऽऽत्मा समाविमधिरूढ एव कारणाभावे कार्याभाव: "बीजाभावे वाङ्कुरोत्पत्तिः" इति न्यायात् । क्रोधाद्यभावे प्रशान्तभावं खु निश्चितं लभेत चित्तं ततः शान्ततापनं चिते धर्मपथे स्थैर्यं लभेतात्मेति गाथार्थः ।। २६ ।। एतदुपरि सेचनकदृटान्तमाह
ततः
१. थोजाईए तिरित्तणेऽवि पस्तु कूडकवडित्त । जं परहुआ सपुत्तं परिवइ कागिणीमाले ||४||
सप्ततिका
।। १३८ ।