________________
उपदेश
SS
सप्स
॥१५
॥
सममेव समारब्धे, क्षुब्धे हर्षाम्बुधौ भृशम् । पाणिग्रहमहोत्साहभरे भूवासरेण (वेन) वै ॥२४।। नृत्यत्सु नटचेटेषु, गीयमानासु गीतिषु । योषाभिः स्फारबेषाभिमिलितासु जनालिषु ।।२५।। लसन्मङ्गलतूर्येषु, निनदत्सु सुनिर्भरम् । ताड्यमानेषु निःशङ्ग, पटहेषु च यष्टिभिः ।।२६॥ अशाभिरत्यभीष्टाभिः, कुमारीभिः परिवृतः । अचकात्त्रिदशाधीश, ईव दिव्याप्सरोवृतः ॥२७॥ वनुभिः कलापक्रम् कुमारः स्कारशृङ्गारोदारभूषणभासुरः । यावदास्ते चतुरिकामध्ये माङ्गल्यवेषभाक् ॥२८॥ तावत्प्राक्तनपुण्यद्रुमञ्जरी रूपधारिणी । वारिणी दुःखलक्षाणां, कारिणी मुक्तिसम्पदाम् ॥२९॥ इति चिन्ता समुस्पेदे, हृदये राजजन्मनः । फलेग्रहिर्यया जन्म, निष्फलत्वं भवस्थिते: ॥३॥ विभिविशेषकम अहो मोहमहाराजचेष्टितं स्पष्टमीक्ष्यताम् । केयमज्ञानधोलग्ना प्राणिनां गुरुकर्मणाम् ॥३१॥ अतत्त्ववेदिनः मत्त्वाः , पूर्यन्ते मोहनिद्रया । यया धर्मधनस्यासो, नाश: सपदि जायते ॥३२॥ किमेतः स्फीतसङ्गीतरीतिजातरिवोदितः । नाटयैविडम्बनाप्रायरपायरिव पूर्यताम् ।।३३।। न राज्येनामुना कार्यमनार्याकार्यहेतुना । शास्त्रीभिरिव न खीभिरर्थोऽनयाँचहेतुभिः ॥३४॥ मानुष्यं चापि वैदुष्यं, सद्गरूपास्तिरुत्तमा । हा हार्यतेऽपि संप्राप्ता, सामग्री मुग्धचेतसा ।।३५॥ समग्रभोगसामग्रो, निलिता ललिताऽप्यहो । महात्मनां न धर्माधवप्रस्थाने बिध्नसाधिनी ।।३६।। न येषां भोगयोगोऽस्ति, मनागपि हि समनि । अनिरुद्धमनस्कानां, कर्मबन्धस्तथाऽप्यहो ॥१७॥