________________
उपदेश
॥५०॥
नपेोऽप्यपश्यन्मतकं विवर्णरत्यक्तानपानश्च मषीसवर्णः । जज्ञे यदा मंत्रिवरैस्त दानी, म्रियेत मेति प्रहितो वनानीम् ।। ४३ || सप्ततिक जनैः समं तत्र जगाम यावत्, बलेवरं तत्स ददर्श तावत् । दुर्गन्धविस्फोटित लेकिन, मे दोवसालोलुभगधचक्रम् ।। ४४ ।। निर्यद्घनामृकपिशितास्थिविश्र, चलस्कृमिश्रण्युपलब्धनिश्रम् । विखण्डितं चञ्चपुटै ययाभिनिष्कासिताक्षं च सदुर्मनेाभिः। ४५ । ईहक तदेव क्यथित तबङ्ग, निरीक्ष्य दृष्टया निजया विरङ्गम् । बैराग्यमाप्तः कृतपुण्यनाशाद्दुरिसंसारविकारपाशात् ।४६। बिचिम्लयामास हृदीति यस्य, कृते मया हीर्गमिता कुलस्य । शुद्धं यशो लुपमपि स्वकीयं, तस्यापि देहस्य दशेदशीयम् ।।४७।। धिगस्तु मां मौढयमवासमेवं, रागादिदोपैः कृतनित्यसेवम् । धनरभक्षी गणयेद्धिरण्यं, कि वा न शैलादिकवस्त्य गण्यम् । ४८। कुचास्य हरदन्तगणा नत्रीन:, कुम्भेन्दुपााजसुमैरहीनः । अबापिता मूढतापमान, यस्यैतद तमसा निदानम् ।।४९।। कर्पूरपारीमगनाभिगन्धी,या दीयतेऽङ्गस्य मलैकबन्धोः । स्यात्सोऽपि दुर्गन्धमयः समस्तः, पटो यथा स्यान्म लिना रजस्तः ५० अन्तविमृश्येति तृणावली वत्यक्त्वा स्वराज्यं स्वपताकिनीवत् प्रवज्य पार्षे गुरूसुव्रतस्य, स्थैर्य दधौ श्रेयसि सत्तपस्य: ।५१॥ महद्धिकाऽभूदमरः कृतित्वात्सनत्कुमारे त्रिदिवे स मृत्वा । च्युत्वा ततो रत्नपुरे सुधामा, श्रेष्ठयङ्गजोऽभूज्जिनधर्मनामा ।।५२।। स श्राद्धधर्म कुरुते स्म विजस्तीर्थेशबिम्बार्चनसद्विधिज्ञः । सेोऽप्यात्तचेता अथ नागदत्तस्तिया कृत्वा भ्रमणं प्रमत्तः ।।५।।
A७ ॥५०।। सजातवान् सिंहपुरेऽग्निशर्माऽमिधो द्विजन्मा भुवि भूरिकर्मा । स्वैनस्त्रिदण्डितबानहा|त्रिद्वयेकमाक्षपणान्यकापीत् ।।५४।। आकारितो रत्नपुराधिपेन, स्वकीयगेहे हरिवाहनेन । अथे। चतुर्मासाकपारणा यां, रामागत: साइप्यपहाय मायाम् ।। ५५ ॥ कानपि कार्येण तदाप्त रैखस्तत्रागतेाऽभूजिनधर्म एषः । बैरी पुनः पुर्वभवस्य तेन, विदण्डिनाऽदशि स दुर्जनेन । ५६ ।।