________________
प्रस्तावमालोक्य पुनर्जगाद, क्षमापः कुमार प्रति निविषादः । गृहेऽष्टसङ्खचा मम सन्ति कन्यस्तासां वरस्त्वं भवितासि धन्यः३. चिन्हाचतो यक्षजयस्य मेऽत्राचिमालीनाम्ना मुनिनाऽक्षजेत्रा। चक्री चतुर्थों गदितस्त्वमेव, प्रदृश्यसे चामरसृष्टसेवः ।। ३२ ।।
तुभ्यं प्रदत्ताः सुखिताः स्वकन्या, स्युः प्रीतिदायोऽपि पितुर्जनभ्याः ।
प्रसध प्राणिग्रहणं कुरू स्वं, तासां ततो देहि च मे महत्त्वम् ।। ३३ ।। ॥४९॥
नृपाग्रहात्तत्र कृतो विवाहस्ततः कुमारेण सुखाम्बुवाहः। विद्याधरीणां कुलभवानां, सद्रूपलावण्यगुणैनवानाम् ।। ३४ ।। मुनेस्तु तस्यैव गिराऽवबुद्धं यक्षेण सार्द्ध तव यद्धिरुद्धम् । मदुक्तमाकर्णय भानु वेगः, प्राहाथ तस्येति सबुद्धिवेगः । ३५ ।
अव कम्बलपुरे नगरे समृद्धस्त्वं विक्रमादिमयशा नृपतिः प्रसिद्धः ।
अन्तःपुरीप्रवरपञ्चशतीविवोढा, संजातवान् विपुल राज्यभरस्य सोढा ।। ३६ ॥ Fol तव नाम्नाऽजनि नागदतः, सुसार्थवाहः श्रितभूरिवित्तः । विष्णुश्रियाऽत्यद्भुतरूपवत्या, स्त्रिया समेतः शुभहंसगत्या ॥३७॥ | भार्याऽन्यदा सार्थपते पेण, दृष्टा दृशाडसी विगतत्रपेण । अन्तःपुरान्तः सहसा गृहीता, श्येनेन वत्वत्रे चटकेव नीता ॥३८॥ सार्थाधिपः स्त्रीविरहाग्निदग्धस्तदा बभूव ग्रथिलो विदग्धः। विष्णुधिया वागुरया कुरङ्गः, क्षमापः स नीतः स्ववशं सरङ्गः ३९ नपा विमुक्ताखिलराजकार्यस्तद्भागलुब्धः समजन्यनार्यः । अदाय्यसूयावशताऽपराभिस्तस्यै विष चाथ नपाङ्गनाभिः ॥४०॥
भूपोऽथ तस्या मरणाद्विषण्णः, सार्थेशवच्छून्यहृदाधिभिन्नः । ददाति कर्तुं न तदङ् गदाहं, यथा मरुद्धषितुमम्बुवाहम् ||४|| PO दिने द्वितीये सचिवैविमृश्य, निर्भाय हग्वञ्चनमीश्वरस्य । क्षिप्तं क्षणात्तन्मतकं शरण्ये, निधानवकूपपयस्यगण्ये ॥४२॥
।४।।