________________
॥५५॥
आग्नेयशस्वं जलशस्त्रमुक्त्या, तत्तामसाखं रविवस्त्रयुक्त्या। निषेध्य खण्डीकृतचन्द्रहासः, कृतः कुमारेण स विप्रयासः ।।१०५।। शस्त्रेण दोभ्या रहितः क्षणेन, कृतो विशाखः सिखरीद लेन । कृलोग्रमो वज्रविमोचनाय, नीतो मूर्ति छिन्नशिरा विधाय ।१०६। चमः समस्ताशनिवेगसत्का, लग्ना कुमारांतियुगे समुत्का । अङ्गीकृता तस्य रमाऽप्यस्वर्वा, प्राप्ता जयधीः सुकृतेन सर्वा १०७ सचंडवेगादिनभोगवारः, प्राप्तः स वैतादयगिरि कुमारः। स्थितः पुरे चाशनिवेगनेतुः, खेटाः स्थिताः स्वस्वपदे परे तु ।१०८॥ महतयोगोडषु सुन्दरेषु, लग्नेषु वारादिषु चोत्तमेषु । विद्याधरालीविभुताऽभिषेकः, खेटैः कृतस्तस्य शुभातिरेकः ॥१०॥ अथैष वैतादधगिरावपापश्चक्रित्वमाप्याजनि सप्रतापः । श्रीचण्डवेगेन नृपेण तस्य, विज्ञप्तमायावसरं विहस्य कला मामेकदा भूमिपते ह्यनाःचिर्मालिनोक्ता मुनिनेति वार्ता । त्वत्पुत्रिकोद्वाहविधेविधाता, चक्री चतुर्थो भविता प्रमाता ।१११ जम्मास्त तासां सफलं तदद्य, त्वदीयपाणिग्रहणेन सद्यः । उक्त्वेति ताभिः सममस्य सृष्टः, पुत्री विवाहोऽप्यमुना गरिठः ॥११॥ अष्टाद्विका शौक्ल्यजितोड़चके, चक्रच प वैताढय गिरो बिचक्रे । नित्येध्वनित्येष्वपि सुन्दरेषु, श्रीमज्जिनाधीश्वरमन्दिरेष का अन्येषु तीर्थेष्वपि तीर्थयात्रा, कुर्वन्नयं नाट्यमहरमात्राम् । एकत्र नीचैः सरसि प्रधाने, प्राप्तः स्फुरद्वक्षलताविताने ||११४!! निरोक्षते स्माधिककौतुकानि, खोवृन्दलोकः सहितः शुभानि । तत्रागतस्तावदमुष्य मित्रं, महेन्द्रसिंहःशृणुते म्म चित्रम् ।११५। जीया अजस्र' धरणावमुत्र, धीविश्वसेनक्षितिपालपुत्र । सनत्कुमार त्वमवाप्तशक्तिर्बन्दिवजस्तत्र तदेति वक्ति ॥११॥ गलन सरःस्थायिस रोजगन्धं, तस्यैष शृण्वन् यशसः प्रबन्धम् । ददर्श फुल्लत्कदलीगृहस्थं, सनत्कुमारं सुखकार्यबस्थम् ॥११७॥ अनभ्रवष्टिप्रतिम विशिष्टं, तद्दर्शनं वीक्ष्य मनोऽस्य हृष्टम् । नीतः स्वपार्श्वे विभुना वयस्य, आलिङ्गितश्चाधिकसौमनस्यः ।
॥५५॥