________________
उपदेश
।।३६२॥
स्यादिति काव्यर्थः ।। अथ ये संसाराद्भीरुकास्तेषां संसारः मुतर एव, एतदुपरि काव्यमाह
सप्ततिका. - अञ्चतपावोदयसंभवाओ, जे भीरुणो भव्यगणा भवाओ ।
तेसि सुहाणं सुलहो उबाओ, नो संभविजा भवसंनिवाओ ।।५५।। ध्याख्या-अत्यन्तं सर्वाधिक्येन यः पापोदयस्तस्य संभत्रो जन्म यस्मादिति तथा तस्मात् इत्थंभूताद्भवाद्ये भीरवी भव्यगणा: पायोदयकारणात्संसारासदा भीरव एव भवन्ति तेषां भव्यानां सुखाना सुलभ एवोपायः, नो भवसंपद्येत भवे संनिपतनं भवसंनिपातः संसारगन्तिनं पतयेव प्रायः पुमान् पापभोरुरिति ।। अश्रार्थ विमल श्राद्धोदाहरणमुत्कोत्यंते
अनव भारत वर्षे सोत्कर्ष सौख्य संपदा । आस्ते कुशस्थलपुरं कुशस्थलजलोज्ज्वलम् ।।१।। निस्वं कुवलयानन्दी मन्दीकृत दुर्हद खलः । आसीत् कुबल यचन्द्रः श्रेष्ठी श्रेयगणोच्चयः ॥२॥ दियानिशमखण्डश्री राजते यद्यशः शशी । K द्विषत्प्रतापसूर्येण सत्प्रकाशो न हीयले ।।३।। सदानन्द थियोपेताऽऽनन्दधीरिनि तस्त्रिया । दूरोज्झितसमस्ताश्रीः श्रीरिबाच्युतसमनि ।।४।। विमलः सहदेवश्च जज्ञाते तस्मत द्वयम् । प्रथमः पापभीभीमविपर्यस्तो द्वितीयकः ।।५।। अगाता ताक्थोद्याने वादाचित्क्रीडितु मुदा । अपश्यतां मुनि तञ्च साक्षात् पुण्यमिवोदितम् ।।६।। नेमतुस्तमुपागत्य सत्यम
KA11३६२॥ क्तिसमन्विती । धर्मलाभाशिषा साधुरभ्य नन्ददिमौ मृदा ॥७॥ उपविौ पुरस्तुष्टौ दीक्ष्य ने प्रमुख मुखम् । मुनिदिदेश सद्धर्ममशर्मभरभेदकम् ।।८।। देवः सेव्यः सदैवान् श्रयणीयो गुरुः शुभः । धर्मः सर्वविदोद्दिष्ट एतद्रत्नत्रयं स्सृतम् ।।९।। गृहस्थोचितमादाय धर्म सम्यक् सहोदरी । तो तु द्वादशधा शुद्ध स्वं धाम समुपागतौ ।।१०।। आर