________________
।। ३६१ ।।
स्वात्मनि विश्रां गतः सन् । अथ च ये सर्वथा सर्वप्रकारेण पञ्चसु तेषु शब्दादिविषयेषु लुब्बा लाम्पटयभाजः स्युः, मुग्धानां तेषां सुगतिनिषिद्धा प्रतिषिद्धैव सर्वशास्त्रेष्विति काव्यार्थ || ५२ ||
अथ तेषामेव दुर्जयत्वमाह---
afa agr freer fवसाओ, पच्छा भने जेहि महाविसाओ । जेहिं पया हुति परबसाओ, न सेवणिजा खलु ते रसाओ ||५३॥ व्याख्या-वाधिवयेनकर्ता त्रिपादपि सेव्यमानाः अतीव सुखदा पश्चात्से बनानन्तरं भवेत् यैर्महान् विषादश्वितविप्लवः । अथ च विषयासेवनैः प्रजा लोका भवन्ति परवशाः पारवश्यभाजः अतो हेतोर्न सेवनीयाः खल्विति निश्चयेन ते रसतो मनोरङ्गेनेति काव्यार्थः ॥ ५३ ॥ ।
अथ ये सार्वज्ञानामेतद्वचो मन्यन्ते त एव धन्या वर्ण्यन्ते-
तित्थंकराणं निउणा पमाणं, कुणति जे उज्झिय चित्तमाणं । सध्यं वि तेसि किरियाविहाणं, संजायई तुक्खसहस्ताणं ||५४ || व्याख्या - तीर्थ कराणामाज्ञा निर्देशतीर्थंकराज्ञा तो विषयासेवात्यागरूपां निपुणाः प्राज्ञाः प्रपद्य प्रमाणं कुर्वन्ति तथैव प्रपद्यन्ते ये, किं कृत्वा ? त्यक्त्वा चेतोऽहङ्कृति तेषा किं फलं स्यादित्याह - सर्वमपि तेषां क्रियाविधानं कष्टानुष्ठानादि संजायते दुःखसहस्रत्राणं दुःखसहस्ररक्षकं तत्कृतं क्रियाकलापादि दुःखेभ्यो रक्षकं स्यात् सर्वं तत्कृतं सफल
।। ३६१।।