________________
उपदेश
।।३६०।।
कायात् । तस्याश्रयप्रभावादचिन्त्यशक्तीह यत्पुण्यम् ||२९|| तत्पुरपतिरस्तगतः सुतहीनस्तदनु मन्त्रिभिर्दिव्यैः 1 अधिवासितः स राज्ञः पदवीमारोपयाञ्चक्रे ||३०|| सुकुमालिकाय तेनामा कामाननुभवन्त्यपास्तधना । चील्लकमध्ये क्षिप्त्वा भिक्षार्थं भ्रमति दीनारया ||३१|| पङ्गुर्मधुरध्वनिनाऽवन्यानपि मोहयन् प्रतिग्रामम् । गीतानि गायति स्म प्रमोदिनः स्युर्यतो लोकाः ।। ३२ ।। जितशत्रुत्पतिनगरे दैववशादागता गतानन्दा | हटा कटापन्ना वातायनवर्तिना राज्ञा ||३३| कार्याकार्यंपरा पृष्टा स्पष्टाक्षरेण मृदुवचसा । भूस्थायिन्याऽथ तथा म्यगादि नीच कुलाननया ||३४|| पितृदैवभूमिदेव: प्रसद्य पतिरेष एव में प्रददे । शीलं पालयन्ती पतिव्रताऽहं भ्रमन्यस्मि ||३५|| आचख्यौ श्रोणिपतिर्बाह्वो रुधिरं प्रपीतमुच । पलमशितमात्मभर्ता गङ्गापूरे प्रवाह्यावक्रे ||३६|| साधु पतितके त्वं किं मोक्तः परं भवचरितम् । भदृष्टेरपसर लघु प्रोयेति चकार निर्विषयाम् ||३७|| एवं स्पर्शनमिन्द्रिय निगृहीतं स्यात्पदं व्यापदांयद्वत्तस्य नरेश्वरस्य तदनु प्राणप्रियाया भृशम् । मत्तत्किल तात्त्विकं सुवचनं भव्या भवाद्भीरुकाः कुर्वीध्वं वशवत्ति नृत्यति यथा कीतिर्भुवः प्राङ्गणे ||३८|| || इति स्पर्शनेन्द्रियनिग्रहे सुकुमालिकाज्ञातम् ||
अथैतद्विपाकमेवाह
sat farst freओ उदित्रो, दुक्खं असंखं दलई पवनो ।
जे सब्वहा पंचसु तेसु लुद्धा मुद्दाण तेसि सुगई निसिद्धा ||५२||
माख्या एकोऽप्येको विषयः शब्दादिरुदीर्ण उदयं प्राप्तः सन् दुःखमसातमसङ्ख्यं सङ्ख्यातीतं ददाति प्रपन्नः
समतिका
॥ ३६० ॥