________________
तत्प्रेमापूर्णमनास्तावक्षरिका प्रहारबशात् ।।१३।। निष्कास्य बाहुशोणितमेतविक्षेप पत्रपुटिकायाम् । क्षेपेण मूलिकायाः स्वच्छं कृत्वा म पाययति ।।१४।। अशनापिता ततोऽभूदेवी भोज्याद्यलाभबैगुण्यात् । तचिन्तातुरचेता नानं प्रविलोकयन प्राप ।।१५।। तदभावेऽथ तिजो!रामियमाच्छिद्य सद्य एवासौ । सरोहिण्योषध्या व्रणसजीभावमासूत्र्य ।।१६।। पकवा दवाग्निना तन्छशामिष ह्येतदित्युदिनाम् । भोज यति स्म महीशस्तदशवर्ती हहा मोहः ।।१७।। स्थाने स्थाने भ्राम्यन्नेबं गङ्गागा नटस्थायि । मिचिन गोडे सहा मदि नरन. ।।१८।। विक्रीयाभरणानि स्वर्णमयानि स्वकीयगेहिन्याः। वाणिज्यं कुरुतेऽसावभ्यस्यन् सन् वणिवत्तिम् ।।१९।। प्राहान्य दाऽस्य देवी स्वामिन् पूर्व सखीजनान्त:स्था । गीतविनोदकथाभिर्गलमपि नो काल मयिदमहम् ।।२०।। साम्प्नलमका किन्याः प्रयात्यनेहा अतीवकष्टैन । तत्कमपि मानुषं में प्रयच्छ सद्यः सखायमहो ।।२१।। आकर्ण्यत द्वचनं गीतकलायानवेत्य पडगनरः। सधन्यरक्षि निजके | पत्नी मनसः प्रमोदकृते ।।२०।। न' पुनरिद विज्ञातं न निरालम्बा बनेषु बल योऽपि । आश्रियासनस्थं निम्बमथान च तिति ।।२३।। एवं वामाः कामानुरूपमथवा विरूपमत्यन्तम् । आसन्नमव पुरुष स्मरादिताः खलु निषेवन्ते ।।२४।। पङ्गोः सङ्गमम बाद मात्र गीतादिमोहिता राशी । तेनैव सम भोगान् बुभुजे रागो हि दुर्जेयः ।।२५।। विकलयति कलाकुशल, हाति शुचि पंडित विडम्बयति । अधरयति धीरपुरुष, क्षणेन मकरध्वजो देवः ।।२६। अत्रान्तरे विनोदाजगाम गङ्गाविलोकनार्थमसी । संप्रेर्य सलिलमध्येऽक्षिपत्तथा स्व नरकगलें ।।२०।। पुण्यात् कदापि बिलग्नस्तटे स्फुटेनात्मनीनभायेन । नान्त: सुष्वाप तरोश्छायायामेप निश्चिन्तः ।।२८।। अपसरति नैव वृक्षच्छाया माया यथाऽङ्गना
11३५९।।