________________
यति तब दशार्णभद्रः ।।१।। दशार्णशैले जिनराजवीरस्तथान्यदागाद्भविकार म्रकीरः । तदाऽवनीशो बनपालकेन, प्रवद्धितस्तीर्थकरागमेन ॥२॥ वैकक्षकृत्प्रीतमना नरेशः, पीठोस्थितोऽस्ताभिनिवेशलेशः। गत्वा ववन्दे प्रभुमेष सप्ताष्टक पदार संमुखमर्थिवप्ता ॥३॥ स्वपीठमास्थाय पुनधुरीणस्तस्मै महद्दान मदादरीण: । ततः परं मक्तिसमुलमिष्णुश्चेतस्यददिचन्तितवान् विजिष्णुः ॥४॥ वन्दिष्य एतं जिनपं तथा श्वः, केनापि नावन्दि पलियथा स्वः । ततः पुरं कारयति स्म साकं, नानोत्सवैनिश्युदयत्पताकम् ॥५॥1 कृतादृभूपं विमलैः पयोभिः, सुगन्धिभिः सिक्तमगण्यशोभि। पाञ्चालिकातोरणचारुचञ्चन्मश्वातिमञ्च मणिभिश्चितं च ।।६।। दंदह्यमानागरुधुम्रिता, प्रज्वाल्यमानप्रसरत्सिताभ्रम् । गृहे गहे निर्मितनयलास्यं, पुरं विभाति स्म गुणरुपास्यम् ॥७॥ प्रातः शुभाल कृतिशालमान', सामन्तमालासमुपास्यमानः ।
आरूढदानुत्कटगन्धनागं, सद्धिभितमिवांजनागम् ।।८। स्वरूपनिरिसतदेवताभिः, प्रत्येक मुच्चैः शिबिकाधिताभिः । । | अन्त पुरीभिः सुकृतोद्यताभिः, समन्वितः पञ्चशतीमिताभिः ॥९॥ नृपोऽनुगच्छच्चतुरङ्गचक्रः, स निर्ययो स्वावसथादवक्रः। जगत्तुणाभं हृदि मन्यमानः, श्रीवीरपद्वन्दनसाभिमानः ॥१०॥ वादिनत्यादि विलोकमानः, पदे पदे बन्दिभिरीढयमानः । मनोरथातीतधनं ददानः, श्रुताङ्गनामङ्गलगीतगानः ॥११॥ दशार्णभद्रोऽपि दशार्णशैलं, प्राप्ती लवङ्गक्रमकाधिकलम् । प्रोत्तीर्णवास्तत्र महागजेन्द्रस्कन्धोपरिष्टादसको नरेन्द्रः ।।१२॥ अन्तर्गतः समवसत्यय ने विकृत्वः
सृप्टप्रदक्षिण उपामित गर्ववत्त्वः । नत्वाहतश्चरणतामरसे निविष्टः, स्थानं यथासमुचितं नुपति: सदिष्टः ।।१३।। ज्ञात्वा शऽस्य भावं हरिरन्तरज, दध्यानहो अस्य मनः सरङ्गम् । जिनार्चना परमत्यजेयं, मान वहन सम्प्रति दूप्यतेऽयम्