________________
उपदेश
॥२४२॥
साणं पत्ताणं ताणमेवमुक्कोसं । तत्थ चउण्हंपि खणा केवलनाणं समुप्पन्न ॥६३।। जह तेण खुड्डगेणवि मुणिणा गुणिणा पसंतवयमइणा । निग्गहिओ नण रोसो तह अन्नेहिपि कायव ।।६४।। तद्रुितं दळूण मुठ्ठ परितुद्वमाणसा च उगे। जह है खमगा जाया समुल्लसियकेबलनाणा ॥६५।। अन्नेवि तहा धन्ना कयपुन्ना उत्तरितु भवजलहि । पार्वति सिटिसुक्खं दुन्निग्गहकोहनिग्गहिणो ॥६६।।
॥ इति क्रोधपरिहारोपरि श्रीकरगडकष्टान्तः ।। अथ मानपरिहारोपयंप देशमाह
महारिसीणं अरिणा समाणो, न आणियब्वो हिययम्मि माणो ।
धम्म अहम्मं च बियाणमाणो, हुजा जणो जेण जडोवमाणो ।।३४।। व्याल्या-महान्तश्च ते ऋषयश्च महर्षयस्तेषां महर्षीणां अरिणा वैरिणा समान: सदृश: न ह्यानेत व्यो हृदये मानो. हङ्कारः धर्म च पुनरधर्म वि विशेषेण जानन् भवेत् नरः येन मानेन जडोपमानः मूखंसदशः माने मनस्यायाते सति ज्ञानवानप्यज्ञान एव स्यादविनयशीलत्वादिति काव्यार्थः ।।३४।। तदुपरि दृष्टान्तमाह
|| दशार्णभद्रकथा । श्रीमदशाणपुरपत्तनमस्ति चङ्गं, प्रोत्तुङ्गतीर्थकरचैत्यकृताभिषङ्गम् । मुक्ताधिकः शुभकरः करटीव भद्रः, क्षोणीपति
१२४२।।