________________
उपदेश
॥१०॥
गाथाङ्कः
विषया:
१६ गुर्वाज्ञानवहन - सूत्रार्थशिक्षण- क्रोधादित्यजन- मार्दवादिवनमनोरथ:
पृष्ठं
१७ सम्यक्त्वमूलाणुव्रतपालनमनोरथ: १८ पूर्वोक्तमनोरथकरणे फलम्
सन्मनोरथोपरि सिद्धष्टान्त ( २० )
१२६
१२७
१२८
१२८
१९ उत्सूत्रपदोद्भावने महादोषः
१३१
उत्सूत्र परिहारे मावद्याचार्यकथानकम् (२१) १३२ २० जिनाजातिक्रमकारिभिः कृतानि तपोज़ानदानादीनि निष्फलानि
तदुपरि जमालिकथा (२२)
२१ जिनाशाविरतानां पापाभाव:, विना तपो विशुद्धिः सिद्धिसुखं च
अत्रार्थे श्री पृथ्वीचन्द्रोदाहरणम् ( २३ )
१४४
१४४
१४७
१४८
गाथाङ्कः
विषयाः
२२ जिनाज्ञाराधनं बहुश्रुतगुरुसेवया भवतीति तदुपदेशः
अत्रार्थे जयन्त्युदाहरणम् (२४)
२३ अगीतार्थ सेवानिषेधः
पृष्ठ
एतदुपरि सेचनकदृष्टान्तः ( २८ ) २७ धनधान्यकुटुम्बाद्यसारं ज्ञात्वा धर्मकरणेन
१५३
१५४
१५६
१५६
१७१
१७१
अत्रार्थे सुमतिज्ञातम् (२५)
२४ कुमार्गसंसर्गलग्नानामुभयलोकहानि अत्रार्थे सुरचन्द्रयोः कथा (२६)
२५ इह दुःखमये संसारे षड्जीवनिकायरक्षादिपराणां साधूनामेव सुखसंभवो नान्येशम् १७४ एनदुपरि णालमहाल टान्त: ( २७ ) २६ सामान्येन कषायपरिहारोपदेशः
१७५
१७८
१७९
समतिका.
॥१.३॥