________________
1९ ॥
गाधाङ्कः
विषया:
८ जिनाज्ञावहन - घोरोपसर्गसन-धर्ममार्गप्रकटतेन संसारसागरोत्तारः
पृष्ठ
...७४
...७५
अत्रार्थेऽर्जुनामिकष्टान्त: ( १० ) धर्ममार्ग प्रकाशनोपरि शिवभद्रश्रीयककथानकम् (११)
...८२
९ असत्य भाषात्याग, भोगसुखेच्छात्यागः, पराशाया अभंग, एवं च धर्मकोत्यरवाप्तिः, ८९ असत्यभाषा परिहारे श्रीकालिकार्यकथा (१२) ९२ भोगपिपासोपरि द्विजसुतदृष्टान्तः (१३] परमनोरथपूरणे नरवाहनष्टान्त: ( १४ ) १० मिथ्यात्वमहान्धकारमयेऽस्मिन् जगति शुद्धमार्गगामिन एव श्लाध्या
... ९४ ९६
९८
विषया:
गाथाङ्कः
११ शुद्धमार्गाचरणोपरि जात्याश्वदृष्टान्तः सोपनय: (१५) संसारासारता
एतदुपरि द्रमकदृष्टान्तो राजदृष्टान्तव
९९
१०३
(१६-१७) १०३
१०५
१०६
१३१
१२ जिनानस्य स्वर्गापवर्गसाधनत्वम् अत्रार्थे श्रीरत्नचन्द्रोदाहरणम् ( १८ ) १३ प्रमादपरिहारोपदेश
अत्रार्थे मथुरामाचार्यकथानकम् (१९) १२२ १४ तपउपधानपूर्वं गुरुप्रणामपुरस्सरं सूत्रार्थ - पठनमनोरथः
१५ षडावश्यककरणमनोरथः
१२४
१२६
॥९॥