________________
उपदेश
120
विषयानुक्रमः फ्र
पृष्ठ
गायाङ्कः
विषया:
१ मङ्गलम्
२ सर्वज्ञमत सेवन - शीलपालन - कूटकलङ्कादानं...५
सर्वज्ञमतश्लाघाधिकारः
...१
...६
...७
...१२
...२६
तदुपरि केसरिचौरकथा ( १ ) शीलोपरि रोहिणीचरितम् ( २ ) कूटकलकोपरि वृद्धायाः कथा ( ३ ) ३ परिच्छद्राप्रकाशनं, रौद्रकर्माकरणं क्षुद्रस्यापि मित्रवद्गणनम् परच्छिद्रान्वेषणे दत्तकथा ( ४ ) रौद्रकर्मोपरि उज्झितकुमारकथा ( ५ ) ...३२ क्षुद्रेऽपि मैत्रीभावप्रतिपत्तौ समरविजय
...२८
...२९
गाथाङ्कः
विषयाः
कीर्तिचन्द्रकथा - [६]
४ रोगादिप्राः पूर्वमेव धर्माद्यमः कार्यः ५ रोगेण मनसोऽसमाधिः, तदभावे धर्म
पृष्ठं
...४५
...८६
वुध्ण्यभावः तस्माच्च दुःखनाशासंभव .८६ तदुपरि श्रीसनत्कुमारचरितम् ( 3 ) ६ विरक्तचित्तः सदा सुखी, तदभ्यस्तु तद्विपरीतः अतो नीरागमार्गे चित्तं धरत ...६३ तदुपरि जिन पालित जिन रक्षितदृष्टान्तः (८)...६३ ७ परिग्रहारंभस्यादत्तस्य च मेवनेऽपि प्रान्ते जिनधर्मानुष्ठाने भवभोधि पारगमनम् अत्रार्थे शशिशुग्दृष्टान्तः ( ९ )
...७१ ...७२
सप्तनिका.
11211