________________
१८९ ।।
न माओकायो अमेयंम्मि इय गुरू भणइ । तो सो अईव मुइओ सुओ सुओ जह रसालवणे ।। ११० ।। चइ कुलिगिलिंग दिक्खं कक्खीकरेइ सपरियणो । अह सो अहिगयसुत्तो तत्तोवगओ नियपमि ॥ १११ ॥ संठावि गुरू सयं च ते साहसहस संजुत्ता । पुंडरगिरिमारुहिउं मासमुववसिय सिद्धि गया ॥ ११२ ॥ अह सुयसूरी दूरीक यदुकयपूरभूरितिमिरोहो । सूरथ्व दिसतेओ पडिबोहित्ता भविषमे ।। ११३ ।। सुचिरं विहरिय महिमंडलम्मि मुणिवरसहस्सपरियरिओ । सिद्धिसिरीए वरिओ चडितु सिरिविमलगिरिसिहरे ।। ११४ || श्रीथावच्चानन्दनस्येति वृत्तं चेतःशुद्धधा धर्मबुद्धया विमृश्य । संसारस्यासारभावं विदित्वा चारित्राध्वस्थैर्यमङ्गीकुरुध्वम् ||११५|| ॥ इति श्रीथावच्चात्मजचरित्रम् ॥
अथ विषयाणामशाश्वतत्वं तेषु प्रतिबन्धप्रतिषेधं (च) प्ररूपयन्नाह-असासए विसre सज्जो, जो मुज्झई मिच्छपहे अणज्जा ।
सो चंद रक्खकए वहिज्जा, चितार्माण कायकए गमिज्जा ॥२८॥
ब्याख्या – अशाश्वतेषु स्वल्पकालभाविषु विषयाः शब्दरूपरसगन्धस्पर्शास्याः प्रतीतास्तेषु सजः सावधानः सन् यः प्रातरः पुमान् मुह्यति मोहं प्राप्नोति । मिध्यापथेऽतत्त्वमार्गे । अनार्यः आरात् हेयधर्मेभ्यः यातः पापादित्यार्थः तद्विपरीतस्त्वनार्थ इत्यर्थः । यस्तु दीक्षितः सन् विषयव्यासक्तमनाः स्यात्स कीदृग्विज्ञेयस्तदाह - स चन्दनं श्रीखण्डं
।। १८९ ।