________________
उपदेश
१८८।।
एवं इत्य कुलत्थावि हु भणियव्वा दुहा य ते भणिया । इत्यिकुलत्था तह धन्नकुलत्थया ते समाइट्ठा ॥९६॥ इत्यिकुलत्या तिविहा कुलकन्ना तह कुलस्स माऊ य । कुलवहुया नेयब्बा धन्नकुलत्थाय पुत्रि ॥९७॥ पुण सो सुत्र पमासइ कप्पयारा परूविया मासा ? । ते हुंति तिभेया भो थावच्चापुत्तओ रसइ ||१८|| ते सुणसु कालमासा तहत्यमासा व धनमासा य । तत्थाइमा दुवालसभेया सम्मं समक्त्राया ||१९| सादणओ आसाढं जाव अभक्खा इमे समुल्लविया | दुविहाय असणारा वस्स ॥१००॥ ते मासा य अभक्खा धन्नयमासा य पुव्र्व्वामित्र नेया । एगे व दुवे भयवं ? अक्खए अन्यए व भवं ? ।। १०१ ।। भयवमवद्विरूवे ? अणेगभूए व एगभूए वा ? । भावि भविए व भूए ? सुया अणेगे व एगे वा ।। १०२ ।। अहमेव दुवेऽवि तिगं जा वयणमणेगभूयभविएऽवि से केणट्टेण अहो जाव एगेव अहमेव ? ॥१०३॥ दाइ एगै दुवे अहं नाणदंसणठिईए । तह अक्खए य अव्यय अवट्टिएवात्र अहमेव ॥ १०४ ॥ उवओोगविभत्तीए इच्चाइसदुत्तिजुत्तिहेऊहिं । पडिउत्तरेहि दिनेहि तोसिओ सो सूओ हियए ।। १०५ ।। केरिया एयमई निस्सीमा चाउरिमा य एयस्स । जइ किज्जइ एस गुरु ता कि नणु सुरतरु मिलिओ || १०६ ॥ कि एस मुत्तिमतो सिरिखतो अह वहप्पई वावि । अहवा चउरो चउराणणुति चित्तित्तु इय चिते ॥ १०७ ॥ निव गुरुं परिवुद्धमाणसो सो य सोयपरिचत्तो । भयवं तुहतिएऽहं सह परिवायगसहस्सेण || १०८ || निरवज्रं पवज्रं गिव्हिउमिच्छामि विरमिउं मिच्छा । सच्छासयाण जम्हा अविसंवायत्तणं वयणे ॥ १०९ ॥
सप्ततिका
।। १८८