________________
श्राद्धाः श्राद्धानां संघर्माणः । तेषां सधर्मणा बहुमानदानं पूजासत्कारकरणं । नथा भक्त्या अर्पयेत् अन्नं भोज्यं पानं शर्करादि । तन्कुतः ? यतः केवलबहुमानेन नार्थसिद्धिः नदर्थ भक्तपानदानमुक्तं । सार्मिक वात्सल्यमेतदेव तात्त्विक यत्प्रस्तावमासाद्य साधुः श्राद्धो वा मधुरानपानप्रदानादिना स्वसधर्माणमागतं जास्वा नत्वा च साज्यप्राज्यभोज्यदान बसनसमर्पणादिना सदभक्त्या सत्करोति । विशेषतोऽभिनवसाधुवालवृद्धग्लानपथथान्तायातसाधुपारणोत्तरपारणप्रस्तावप्रदत्तदानमतीव पुण्यप्राग्भारप्रादुर्भावकं स्यात् । यदुक्तं-"पसंतगिलाणेसु य आगमगाहोसु तह य कय. लोयं। उत्तरपारणगम्मी दिन्नं सुबहुप्फलं होइ ।।१।। जइ वयरसामिपमुहा साहम्भीबच्छलत्तमरिसु। सुस्समणा वि य होउ ता सेसा किमिह सोयति ॥२।। ताणं च ऊसवाइसु सरणं दिट्ठाण पुबमालवणं । तह बत्थपाणभोयणसक्कारा सन्वसत्तीए ।।३।। परिभयाण ताणं नारदमाईहि बंदिगहियाणं । मोयावणं कर्णति य धन्ना धणजीविएणावि ।।४।। सुहिसयणमाइयाणं उपयरणं भवपबंधवडिकर जिणधम्मपन्नाण त चिय भवभंगमुवणेइ ।।५।। आसंसारविरहिओ
संसारियभावविगमओ चेव। वच्छल्लममोहल कित्तियं च साहम्मिलोगम्मि ।।६।।" तथा "वज्जिज्जेति वर्जयेत् ऋद्ध: ० तथा निदानं, एतावता दानं देयं पर निनिदानं । नानि चामूनि नव निदानानि-"निव १ णि २ नारी ३ नर ४ सुर 8 ५ अप्पप्पवियार ६ अप्पवियारत्तं ७ । अङ्गत ८ दरिहत्तं १ चइज्जह नव नियाणाई ।।१।।" तदुक्तं चरित्रं सुकृ तस्य स्थानं सुकृतार्जनहेतुरिनि काव्यार्थः ।।
इय जो सभूमिगाए समुचियमाग्ररड सब्यसत्तीए । मो पावइ मुहसि विसाहदत्तो घणो य जहा ।।१।।
Bre
1३२७॥