________________
| उपदेश
॥३२६॥
कस्स वि समणस्स । तेण सुह पिच्छिओ, तओ भणइ-"कत्तो मज्जा सुमिणेऽधि सुवखं, जस्स न घरं न घरिणीन परि- सप्ततिका. यणो, एमागी परिम्भमामि"। तत्तो साहुणा वृत्त-"तुहेब भोगतरायकम्मोदओ समेओ, तेणऽज्जऽवि न सुहसामगि पावेसि" । तओ तेण नाणबलेण से पुको यो साहियो को गाजिद्धग: उननं वयं । भासासमिई सुठ्ठ आराहिया। तओ छट्टमाइ भूरितवं काऊण संपत्तो पंचतं । जाओ इभकुले। संपन्ना सध्वाऽवि से परिभोगसामग्गी। तओ धम्माराहिऊण सुहिओ संजाओ ।। एवमुपभोगान्तरायो न कार्यः ।।
अथ बीर्यान्तरायोपरि अनेकोदाहरणानि स्वयमभ्यु ह्यानि । यः कश्रिदत्यन्त हप्तबलीवर्दवरभखरमहिषगजतुरगादीन् दृढबन्धनैर्वघ्नाति तर्जनस्तर्जयति आराभिविदारयति चतुर्ष चरणेषु दृढरज्जुभिर्बध्नाति । अथ च यः पुमान् ललना बा विविधैः कार्मणभेषज मन्त्रयन्त्रैरन्यं जनं निर्वीर्य निःसत्त्वं कुरुते, स आगामिनि भवे वीर्यान्तरामोदयाद्धातुक्षयप्रमेहबल्युलीरोगादिभिरत्यन्तं बाध्यते, सर्वा व्याधयस्तं विधुरीकुर्यः शरीरे इत्यर्थः । एवं पञ्चान्तराया बोधव्याः ।। अथ सार्मिकवात्सल्योपरि काव्यमुच्यते----
11३२६॥ साहम्मियाणं बहुमाणदाणं, भत्तोइ अप्पिज्ज तहऽनपाणं ।।
धज्जिज्ज रिद्वीइ तहा मियाणं, एवं चरितं सुकयस्स ठाणं ॥४१।। व्याख्या-समाने धर्म वन्तेि चरन्तीति वा सामिकाः। ते च द्विधा-साधवः श्राद्धाश्च । तत्र साधवः साधूनां है