________________
।।३७३।।
वर्षे | प्राप्यानुशिष्ट क्षमयाम्यवन्तं, जीवान् समायोज्य करी भवन्तम् ||५४ || पृष्टेवति ते यो मयकाsत्र विघ्नः कृतः शुभsarafaat गुणघ्नः । निमन्त्रितो भोगसुखाय चापि क्षन्तव्यमेतत्सकलं त्वयाऽपि ।। ५५ ।। स्तुत्वेति भक्तश्या स नरेसिंहस्तं साधुसिंहं दलवत् स्वहः । श्रीश्रेणिकः सस्वजनश्च सान्तःपुरोऽभवद्धर्मरतः प्रशान्तः ॥ ५६॥ प्रोद्भूतरोमा भिनय, प्रदक्षिणीकृत्य मुद्राऽभिवन्द्य | स्वां राजधानी नृपतिः प्रयातः पुण्यप्रभावोद्गतसुप्रभातः ॥५७॥ त्रिगुप्तः स मुनित्रिदण्डप्रमुक्त उन्मूलितपापखण्ड: । वरन् वयोवद्भुवि विप्रमुक्तः प्रान्तेऽभवत्सद्गतिभाग्विरक्तः ||५८|| || इति महानिग्रन्थसम्बन्धः ।।
अथ निकृष्टकर्मणामुपरि उपदेशमाह
जैसि मणे पाचमई निविट्ठा, निव्वाहवित्ती पुण संकिलिट्ठा ।
कथाsवि ते हंति न हिदुतुट्टा, सम्वस्थ पार्वति दुहाइ दुट्ठा ॥५८॥स
व्याख्या - येषां जीवानां मनसि पापमतिनिविष्टा प्रविष्टाऽस्ति निर्वाहस्य वृत्तिः निर्वाहवृत्तिः वर्त्तनं वृत्ति: उपजीfaar freersfer क्लेशकर्मभिर्भाटकभारवहनाद्यैर्जायमानाऽस्ति, कदाचित्ते सस्वाः न हर्षतोषभाजः स्युः, किं तु सर्वत्रापि प्राप्नुवन्ति दुःखान्येव दुष्टाः । इति काव्यार्थः ॥ अथैतदुपरि दृष्टान्तः सूच्यते
सूरगिरिसमधी रह जलहिगभीरह सिरिवीरहृपय अणुसरिय । वेरग्गहकारण दुरियनिवारण भणिसु मियापुत्तह चरिय ||१|| मिगनाम अत्थ इह भरहि गाम जिहिं सोहइ घणवणमणभिराम । तिहि विजयनाम भूवइ पसिद्ध हयगयरह
।। ३७३ ।।