________________
उपदेश
।। ३७२ ।।
कृत्वा । असंयतः स्वस्य च संयतत्वं वदनुपैत्युत्कटनारकत्वम् ||४१|| नरं यथा हन्ति विषं निपीतं, शस्त्रं यथा भेति च दुर्गृहीतम् । धर्मस्वसौ सन् विषयोपपन्नः, क्षणोति वेताल इवाप्रसन्नः ॥४२॥ | यो लक्षणं स्वप्नमथो निमित्तं कुतूहलं मन्त्रमघप्रवृत्तम् । प्रकाशयत् जीवितमातनोति प्राप्ते न किश्विच्छरणं चिनोति ॥ ४३ ॥ विराधनावानथिकं कुशील, स orang: स तमोऽग्निकीलः । अतस्वभुदुर्गतिदुःखभारं लातीव तक्षा निशितं कुठारम् ||४४० औदेशिक क्रीतमनेषणीयं यो न त्यजेत् किन्दिमेवनीयम् । स सर्वभक्षीव हिरण्यरेता, इतश्च्युतो दुर्गतिमेत्यनेता ॥ ४५ ॥ तत्कण्ठस्य करोति नारिः स्वदुष्टतारातिर्येदातिकारी । स्वयं यतो ज्ञास्यति मुक्तकृत्यो, गतो हरेव मुखमेष मृत्योः ॥। ४६ ।। स्यात्तस्य चारित्ररुचिनिरर्था प्राप्ते न धीर्यस्य वृषे समर्था । नायं परोऽप्यस्ति च तस्य लोकः किंतूभय भ्रष्टतयास्ति शोकः ॥ ४७ ॥ एवं यथाच्छन्द महाकुशीला, विराध्य जैन मतमाप्तहीलाः । भोगादिगृद्धाः परितापजुटाः, स्युर्दुःखिनोऽनीशतवष्टाः || ४८ || शिक्षा मयोक्ता तु निशम्य हीमां भो युद्धिमन् ज्ञानगुणैरसीमाम् । कुशीलमार्ग सममेव हिरवा निर्ग्रन्थमार्गे चर कर्म भित्त्वा ।। ४९ ।। ज्ञानेापयुक्तः सुचरित्रराजी, गुणाश्रिता जात्य इवात्र याजी । निराश्रयः पुण्यपथादरेण वजेन्मुनिर्मोक्षपथं क्रमेण ॥ ५०३॥ दान्तः कुकर्मारिहरो मनस्वी, व्रतोऽभ्रयशास्तपस्त्री निर्मन्थयोग्यायनमेतदा द्वासेन राशे मुनिरुच्छ्रिताख्यः ||५१|| राजा ततेो धर्मकृतावबुद्धः कृताञ्जलिः प्राह कलाभिरिद्धः । सत्यं त्वनाथपदिष्टं त्वया यथाभूतमिदं वरिष्ठम् ||५२|| तवास्ति मानुष्यमिदं सुलब्धं सद्रूपवर्णादि च ते सुधम् । सबान्धare caषे सनाथः स्थितोऽसि जैनेऽध्वनि यत्सदाथः ॥५३॥ नाथत्वमुक्ते स्वमहो महर्षे, नाथोऽसि भूतप्रकरेऽत्र
सप्ततिका.
।।३७२।।