________________
उपदेश
समति
॥१२८॥
अथ प्रारब्धमेव प्रस्तूयते । उपसंहारकाव्यमाह
एवं कुणंताण मणोरहाणि, धम्मस्स निव्वाणपहे रहाणि ।
पुन्नज्जणं होइ सुसावयाणं, साहूण वा तत्तविसारयाणं ।।१८।। व्याख्या-एवमुक्तरीत्या कुर्वाणानां मनोरथान् मनोभिलाषान् मनोरथशब्दस्य प्राकृतत्वेऽपि नपुंसकनिर्देशः । कस्येति साकाक्षं पदं तदर्थं धर्मस्येति पदं । किंभूतान मनोरथान् ? निर्वाणस्य पन्था निर्वाणपथस्तत्र रथप्रायान । यथा रथारूढः पुमान् सुखेनाध्वानमुल्लङ्घय पारं प्रयाति तथा शुभमनोरथैरपि संसृत्तिपारः प्राप्यते । अथ तत्करणे कि फलं तदाह-'पुन्नज्जणमिति' पुण्यस्यार्जनं पुण्यार्जनं भवति । सुश्रावकाणां साधूनां वा । किंभूतानामुभयेषां ? तत्त्वेषु जीवाजीवादिषु विशारदा: प्राज्ञास्तेषां तथाभूतानामिति कायार्थः । अथ सुमनोरथोपरि दृष्टान्तः प्रथ्यते
| सिद्धरष्टान्त: ।। X अस्थित्व सुम्पसत्था सुत्थावत्था पहिट्ठजणसत्था । विलसंतरयणपगरा मगरायरभूमिसारिच्छा ॥१॥ दीसंतसज्जलोहा संतोसियपासियंगगोविदा । पसरंतसत्तरंगा अचंतचरंतवरपोआ ॥२॥ तगरा नामेण पुरी सुरीतिसंपत्तनागरन रोहा । जोहाइन्ननरिंदा नंदियलोया विगयसोया ॥३॥ आसो तत्य निवासी भासी महुरक्खराण वयणाण। सुपभूयकंचणवसू वसू सुविक्खायसिरिसेट्ठी ॥४॥ जाया तस्स सविणया सेणो सिद्धो य नामओ तणया। धम्मस्मि साहिलासा सपिवासा पल्वयारम्मि ॥५॥