________________
111१२७॥
अथ दर्शनमूलाणुव्रतपालनाभिलाषमुल्लासयन्नाह
सम्मत्तमूलाणि अणुव्ययाणि, अहं धरिस्सामि सुहावहाणि ।
तओ पुणो पंचमहत्वयाण, भरं यहिस्सामि सुदुष्यहाणं ।।१७।। व्याख्या-सम्यक् तत्वावगमः सम्यक्त्वं क्षायोपशमिकौपशमिकसास्वादनक्षायिकवेदकलक्षणं पञ्चधा, तन्मलानिमहावतापेक्षयाऽणनि सूक्ष्माणि व्रतानि प्राणातिपातविरमणादीन्यग्ने वक्ष्यमाणानि सदृष्टान्तानि कदाऽहं धरियामि? । मुखावहानि सुखकरऋणि । ततः पुनः । पंच महाव्रतानां साध्वनष्ठेयानां भरं भारं वहिष्ये सुदुर्वहाणां सूतरामतिशयेन / दुर्धराणां धीरानु चोर्णानामिति काव्यार्थः । यथा श्रीस्थानाङ्गयुक्त-"निहि ठाणेहि समणे निग्गथे महानिञ्जरे महाएअवसाणे भवइ । तं जहा-क्या णं अहं अप्पं बहुं वा सुयं अहिज्जामि ? कया णमहमेगल्लविहारपडिम पडिवञ्जिस्सामि? कया णमहमपच्छिममारणंतियसलेहणाज्यूसणाझसिए भत्तपाणपडियाइक्खिए पाओवगए कालमण बक्राहमाणे विहरिस्तामि? एवं समणस्स मणसा बयसा कायसा पागडमाणे समणे निग्गंधे महानिजरे महापञ्जवसाणे भवइ । तिहिं ठाणेहि समणोबासगे महानिञ्जरे महानिञ्जवसाणे भवइ । तं जहा-कया णमहमप्य वा बहुं वा परिग्गहं परिचइस्सामि ? कया णमहं मुंडे भवित्ता अगागओ अणगारयं पव्वइस्सामि? कया णमहमपच्छिममारणंति यसलेहणाज्यूसणाऽझुसिए कालं अणवकखमाणे विहरिस्सामि? एवं समणसा सवयसा सकायसा जागरमाणे समणोबासए महानिञ्जरे महपज्जवसाणे भव" । सा श्रीहेमसूरिणाऽप्युक्तं-"त्यक्तसङ्गो जीर्णवासा मलक्निकलेवरः । भजन्माधुकरी वृत्ति मुनिचयाँ कदाश्रये? ॥१॥"
||१२.
ल