________________
| ||२१||
पासित्तु रूवं रमणीण रम्मं मम्मि कुज्जा न कथाsवि पिम्मं । पवज्य पडई पयंगो वाणरतो हवाई अगंगो ॥१४८॥ कोणीसणार, मोहिनी गहिओ भए । पावाउ पावेइ स तालुबेहं रसाणुराओ गेहूं ||४|| गइंदकुंभत्यलगंधलुध्धो, इंदिदिरों घागरण गियो । हा महा मन्त्रमुहं उबेई को गंधगिद्ध हियए बहेई ॥ ५० ॥ फासिंदियं जो न हु निम्महेई सो बंधणं मुद्धमई लहेई । दप्sधुरंगो जह सो करदो, खिवेड अयं सम्म मंदो || ५१ ॥ Santa sent forओ उदिनो दुक्खं असंखं दलई पवन्नो । जे सहा पंचसु तेसु लुद्धा, मुद्धाण तेसि सुगई निमिद्धा ॥५२॥ अट्टासिया विसाओ, पच्छा भने जेहि महाविसाओ। जेहि पया हुंति परव्वसाओ, न संवणिज्जा खलु से रसाओ ॥५३॥ तित्यंकराणं निउणा प्रमाणं, कुणति जे उज्झिय चिमणं । सव्वं पि तेसि किरियाविहाणं, संजायई दुक्खमहस्ताणं ॥ ५४॥ अच्चतपावोदयसंभवाओ, जे भीरुणो भव्वगणा भवाओ । तेलि सुहाणं सुलही उवाओ तो संभविज्जा भवमन्निवाओ ॥५५॥ धणं च धनं रयणं सुवनं, तारुण्णस्वाड जमित्थ अन्नं । विज्जन्त्र सव्वं चवलं व एवं धरेह् भव्या हियए विवेयं ॥ ५६ ॥ पुला कलताणि य बंधुमत्ता, कुविणो चेव इहेत्रित्ता । उक्खए पावसा समेए, न रक्खणत्थं पभवति एए ॥ ५७॥ जेसि मणे पाचमई निविट्टा, निव्यावित्ती पुण संकिलिट्ठा। क्याऽवि ते इति न हितुट्ठा, सव्वत्य पार्वति दुहाई बुट्टा ||५८|| वन जयंता जिणचेइयाणं, संघस्स धम्मायरियाइयाणं । कुणति भव्वा सुलहं सुबह, अवन्नवारण पुषो अवहिं ॥५९॥ अन्नाया दोसाणुभावा, मृति तत्तं न किपि पावा । भवंति ते दुवखदरिदोणा, परम्मि लोए मुहविप्पहीणा ॥६०॥ पुण्णोदणं न कोई जीवो, भिसं समुज्जोइयनाणदीवो मोहंघयाररूपसरं दलित्ता, पिच्छे निव्वाणपहं पत्ता ॥ ६१॥ तत्यंतराया बहवे सिद्धा, कोहा इणो वैरिणा विरुद्धा ( समिद्धा) हरंति ने श्रम्मधणं छलेणं, को निज्जिई न ते बलेणं ॥ ६२ ॥ पावाई पावा परिसंवमाणा, धम्मं जिष्णुट्टिमयाणमाणा । अन्नाणकटु हिँ क्याभिमाणा स्विवंति अप्पं नरए अयाथा ||६३
॥२१॥