________________
-६९॥
नायलस्स य छंदेणं, भयवं ते किं सुसाहूणो । कुसीला सुत्तजुत्तीए, अहव । भण निच्छयं ॥ १७१ ॥ गोयमा इह सस्स, होइ एवं वियङ्घिमा । सच्छंदत्ताए जेणेसो, सुसाहूण तवस्त्रिणं ।। १७२ ।। अवन्नवायं भासिन्जा, मुहरित्ताइ सव्वहा । परं तेण पहू नेमी, हरिवंससिरोमणी ॥ १७३ ॥ धम्मतित्थयरो बावीसमो निम्ममनिम्ममो । गएण वंदणट्ठाए, आयारंग वरागमं ॥ १७४ ।। सहाऐ पनवेमाणो माणोयहिघडुब्भवो । दिट्ठो तत्योवविट्ठो य, पणमित्ता जिणुत्तमं ॥ १७५ ॥ बत्तीसं तत्य आयारे, निसिजति सामिणा । तेसिमिपि जो साहू, साहुणी वा विनिच्छ्यं ॥ १७६ ॥ अइकमिज्जा आयारमन्त्रयरं पमायओ । स्वहिं समेसे में परुविज्जा व अन्ना ? ॥ १७७॥ हुज्जा अनंतसंसारी से गो पारगामिए । गोयमा भिक्खुणा जेणाहिगं तु मुहणंतगं ।। १७८ ।। जेण संगहियं तस्स, पंचभव्वयखंडणं । इत्थीए अंगुवंगाई, पलोइत्ता सचक्खुणा ।। १७९ ।। सम्मं नालोइयं तेण, बंभगुती विराहिया । तब्बिराहणदोसेणं, एगदेसे जहा पडो || १८०॥ दड्डो दडोत्ति भन्निज्जा, भग्गं सीलव्वयं तहा । भूई जेण सहत्येणादिन्ना तु पडिगाहिया || १८१ ।। इयं तेणव्त्रयं भभ्गं, सग्गं वा देइ जं सिवं । अणुग्गएऽवि सूरम्मि, उग्गभोति पयंपियं ।। १८२ ॥ | तस्स बीयन्त्रयं न कटुं जह हुयासणा । अफासुगादगेणं तु, जेणच्छीणि कुबुद्धिना ।।१८३ ।। धोवियाणि तहा मग्गे, अविहीए य चल्लियं । बीकायं च अकं तं, संघट्टिय वणस्सई ॥ १८४॥
।।१६९।।