________________
उपदेश
सप्ततिका.
॥१४.1
SCOOK
जायाऽजनि निर्माया सुन्दरकाया शुभे कृतोपाया । शीलगुणः सच्छाया रोहिण्यभिधा मुबाप्राया 1॥१५!! पररमणरमणविषये न मनसि यस्याः कदाचिदमिलापः । किमहो मरालिकायाः कलुषाम्भःसेवनौत्सुक्यम् ॥१६॥ रही तामनुगमगवती सती पृष्ट्वा । विभवार्जनस्य हेतोर्नगरान्निरगादसी वेगात् ॥१॥ संपद्यते न विपुला देशान्तरमन्तरेण किल कमला । इति निश्चित्य स चित्ते वित्त विहितोद्यमः समभूत् ।।१८।। तत्प्रभृति निकृतिरहिताऽवहिता स्वहितार्थसाधने साध्वी । विचचार चारुवृत्त्या सत्याचारेण चावङ्गी ।।१२।। नोटवेषं कुरुतेलवारं स्फारमपि न परिधत्ते । भक्षयति न ताम्बूलं न मजनं नाञ्जनं च दृशोः ।।२०। न हि संस्कुरुते वेणीमेणीनयना न सानुरागतया । पुरुषेण सहालापं कुरते नुरतेच्च्या रहिता ॥२१॥ याच कुशीला महिलाः सकलास्ताः परिहरत्यसो दूरे। शुचिचिशीलालङ्कृतिवती सती तिष्ठति मुन्न ।।२२।। जनयन मरसोशोयं पोषं सवितुः प्रतापपूरस्य । संवर्द्धयश्च दिवसान रजनीयामान् लघु कुर्वन् ॥२३॥ देहेषु देहभाजां सूजन्नजस्रं प्रभूतपरितापम् । पिशुन इबोद्वेगकरः प्रससार गोष्मसमयोऽथ ॥२४॥ रन्नुमना उद्याने तदाऽन्यदा मेदिनीपतिनन्दः । स्वच्छोज्ज्वलवेषधरः शशधरवत्प्रीतिदः पुंसाम् ।।२५।। मुक्ताकलापनिर्मलकलावलीमजलश्रियं कलयन् । पौरचकोरश्रेणीनयनानन्दोदयं तन्वन् ॥२६॥ दीपसुधादीधितिवत्सौम्यगणाधिक्यबन्धुरतरश्रीः । शुभ्रा भ्रहर्म्यनगराम्बरान्तरान्निजंगाम वहिः ॥२७॥ पश्यन् विस्मेरदृशा कृशानुबद्दीप्तिभृत पुरः कुतुकम् । प्रस्वेदमिश्रगात्रां वातावनमाश्रितां तन्बोम् 1॥२८॥