________________
||३८७||
ज्ञातिजनौपम्यभाक् श्रमणसङ्घः । बध्वस्तथा च भव्या वतानि खलु शालिप-चकणा: ।।४२।। यथोज्झिताऽपास्य कणान् । क्षणात्सा, दुःखिन्यभूत्कृर्मकरीव दास्यात् । तथैव दुष्कर्मवशेन जन्तुः, पञ्चव्रतीप्रोज्झनजातमन्तुः ।।४३।। अज्ञानतादोषनिरस्ततत्त्वप्रबोधसंजातसमस्तदुःखः । बंम्यते दुर्गतिजाल मध्ये, सर्वज्ञनिर्देशविहीन चेताः ।।४।।। ।। इति वधूचतुष्ककथा ।। पुण्योदयं विना धर्ममार्गो दुर्लभ इत्येतदुपरि काव्यमाह
पुष्णोचएणं नणु कोइ जीवो, 'भिस समुजोइयनाणदोवो ।
मोहधयारप्पसरं दलित्ता, पिच्छेइ निव्वाणपहं पइत्ता ।।११।। व्याख्या-पुण्यं धर्मस्तस्योदयः पुण्योदयस्तेन कुत्वा पुनः कोऽपि जीवः पञ्चेन्द्रियल विधभाक भव्यप्राणी स कोहर | भृशमत्यर्थं समुयोतितः सम्यक् प्रोज्ज्बालितो ज्ञानरूपः प्रबोधरूपो दीपो येन स तथा, मुह वैचित्ये मोहयति मतिभ्रममापादयतीति मोहः सप्ततिकोटिसागरप्रमित स्थितिः, सर्वेषां कर्मणां मध्ये मोहस्यैव प्राधान्यख्यापनार्थं तदभि- धानं स एवान्धकारस्त मोभरस्तस्य प्रसरस्त दलयित्वा प्रेक्षते अवलोकयति निर्वाणपथं मोक्षमार्ग प्रयत्नादिति काव्यार्थः ।।
तत्थंतराया बहवे पसिद्धा, कोहाइणो वेरिगणा विरुद्धा (समिद्धा)।
हरति ते धम्मवणं छलेणं, को निजिणेई नणु ते बलेणं ।।६२।। व्याख्या-तत्रापि यदि कदाचित्सम्यग्ज्ञानोद्योतबलेन मोहमहातमासमवायमपाकृत्य कोऽपि प्राणी सिद्धचध्वानमी
॥३८७।।