________________
उपदेश
।।३८८।।
तथापि मार्गान्तराले वैरिणः प्रभुता विघ्नव्यूहविधायिनः नदेव व्याकुर्ववाह-तत्र मोक्षमार्गप्रस्थायिनां भव्याना-सप्ततिका. मन्तराया बहवः प्रचराः प्रसिद्धाः सन्ति । के ते इत्याह-क्रोधादयो वैरिगणाः क्रोध आदिर्यपां ते क्रोधमानमायालोभादयः प्रत्येक ते चतुभेदाः सञ्चलन न्यास्यानाधाम्ने जीवम्यान्तवासिनः शत्रूपा एव मन्ति, परं किंझनाः ? समझा बलिष्ठाः ते हरन्ति धर्म एवं धनं धमधन छलेनाप बना पुण्यम वापतेबमपहरन्ति अने केपि सिद्धिपथ प्रवृत्ताः सन्तस्तैकहलिता; पश्चाहालिताश्च श्रीभुवनभानुवत्तथा कश्चित्तानन्तरङ्गविगसान्निर्जयनि भयो मनोबल माहात्म्यासागसदृशस्वचेतःप्रागल्भ्यादिति काव्यार्थ. ।।
पावा पावा परिसेवमाणा, धम्म जिणहिट्ठमयाणमाणा ।
अन्नाणकडेहि कयाभिमाणा, खिवंति अप्पं नरए अयाणा ॥६३।। व्याख्या-पापानि महारम्भसंभूतमत्त्वप्रणिपातजातानि पानकानि पापा: पापसे विन: प्राणिनः संवमाता भजमानाः, । किभूताः सन्तः ? दुर्गनिगत्तंघपानुकजन्तनुत्तमस्थाने धारयत इति धर्मस्तं धर्म जिनोद्दिष्टं भगवत्प्रणीने न जानन्तः अन्नायमाना अज्ञानाना अज्ञानकष्ट पञ्चान्यनसे वन भूमिशवनानुशीलगनौरसाशनपरिजनसमुज्झननगरनिवासबजनशीतकालमुशीतलाम्भःस्नानमञ्जनशीलालपबातायधिसहननागन्यमानसमुद्नाद्यतनुक्लेगः कृत्वा वयं महातपस्याकारिण इति । कृताभिमानाः प्रभूताह वाराभिभता: गन्तः क्षिपलि आत्मानं नरके नगर्ता अनानादुर्बोधावरूद्धान्मान इत्यर्थः ।। अवार्थे श्रीपञ्चमाङ्गप्ररूपित पूरणाख्यानमाख्यायते, तद्यथा