________________
॥२२॥
प्रत्यास्थानाप्रन्याख्यानानन्तानुवन्धिकोषाः प्रत्येकं चतुर्भेदाः कृताः पोड्यभेदभाजः स्युः । एवं मानमायालामा अपि प्रत्येकं षोडशषोडशभेदाः स्युः । सर्वे मिलिताः चतुःषष्टिभवन्ति । यद्येषां चतु-पष्टिभेदत्वं न स्यातहि श्रीकृष्णश्रेणिकसत्यक्यादयः शायिकसम्यक्त्वधारिणोऽपि कथं नरकगतिभाजः स्युः । परं तत्र सज्वलनानन्नानुबन्ध्युदय एब कारणमिति तत्त्वं । "
पखेति" प्रत्यक्षरूपा व्यापाः । ननु निश्चितं । ते कपाया: पिशाचा एव मन्तव्याः । तेषां कर्तव्य-R माह-छलयन्ति ते कपाया लोकं इमं प्रत्यक्षोपलक्ष्यमाणं ममरतं । तथा दु:ख शारीरमानमादिकं समर्पयन्युदग्रं महाविषमिति गाथार्थः ॥३०॥ ये च कषायपिशाचर्न एलिनास्त एवं धीराः प्रस्याप्यन्ते न वितरे । तदुपरिथीमहमदन्तराजपिसन्धिमाह
॥ दमदन्तराजषिकथा ।। भूभामिणिभालथल पसत्य, निलओदम जिहि जण वसइ सुत्थ । अजड (इ) ववहारि य लोय अत्य, न हु दीम र जिहि दुरवत्थसत्य ॥१॥ चितिनु चित्ति अइविसम अन्थ, करयलि कलंनवरवन्नमन्थ । सुसिलोयजुत्तिकारणि पसत्य, जिहि पंडियमम नण मुहडमत्थ ॥२॥ जिणहरट्ठियकंचणकंतिमीम, कलमुजलजोइहि रयणिदीम । अंतर न मुणिजइ जगिहि वीसु, तं नयर अन्यि इह हथिमीमु ॥३॥ कंदुजलमंजुलमवलदंत, दुन्थियदीणहर पादादिन । अमरिंदत नवरुवकत, दववंत तस्य बसुमईकंन ।।४।। जेवरभूयबलमाहसेण, समरंगणि जिनियवेरिमेण । हिमकिरणरुप्पसेलुखलेण, भूमंडल धबलिय नियउसेण ॥५॥ मो जरासिषु पडिवासुदेव, संमेवण कजिहि मणुअदेव ।
.१॥