________________
सप्ततिका
उपदेश
अइक्वमित्ता जिणरायआणं, तवंति तिनं समयमाणं ।
पढंति नाणं तह दिति दाणं, सव्वंपि तेसि कयमप्पमाण ॥२०॥ व्याख्या-अतिक्रम्य समुल्लङ्गय जिनेन्द्रामा तपन्ति तीव्र तपः षष्ठाष्टमादि अप्रमाणं प्रचुरतरं । पठन्ति ज्ञानं
आगमरूपं । तथा ददति यच्छन्ति दानमभयदानादि तथा इत्यादि सर्व तेषां मिथ्याभिनिवेशग्रस्तदुर्मतीनां कृतमप्रमाण॥१४४॥
मेव न प्रमाणपदवीमाटीकते सदं निष्फलमेव स्यादिति । जिनाज्ञातो बाह्या भूत्वा यदाचरन्ति स्वमत्या सुचरितं तनिष्फलमेवेति काव्यार्थः । अत्रार्थे जमालिकथोच्यते
॥ जमालिकथा || चउदसवासेहि गएहि नाणु पत्तीइ वीरनारस । पढमो निन्हव जाओ जमालिओ तस्सस्वमिणं ॥१॥ तेणं चिय कालेणं तेणं समएण कुंजपुरनयरे । सिरिवीरजिट्ठभइणी सुदंसणा तस्सुय जमाली ।।२।। महया विच्छड्डेणं पब्वइओ जिणिंदपयमूले। रायसुयपणसएहि तन्भज्जा सामिणो धूआ ॥३॥ तनाम अण ज्जासी बीयं पियदसणित्ति विवखाया। सावि तमण पब्वइया सहस्सनिवइन्भजुवइजुया ।।४।।
जह पत्तीए तह भणियब्बो वित्थरो समग्गोऽवि। इक्कारसंगधारी वीराण त्राइ सार्वत्थि ॥६॥ rol सो पत्तो पंचसयाण गओ संपप्प तिदुगुज्जाणं । नयपरिवारसमेओ स कोटगे चेा ठाइ ।।६।।
कइवयदिणपज्जते अंतप्पंतेहिं लुक्खभक्खेहिं । तस्सुपश्नो दुसहो दाहजरो देहदाहकरो ।।७।।
॥१४४।।