________________
॥१४३॥
इत्थं सुत्ताइक्कमसम्मग्गविलोवओ कुमरगस्स । अइउकरिसा रइओ तओ जिणाणाइ भंगो य ॥१५२॥ तत्तो अणंतसंसारियत विहियनमणी । तत्तो बहुदुक्खपरंपराइ संघट्टमावडियं ॥१५३।। सावज्जायरिएणं किं भयवं मेहणं समाइन्न ? । अक्खइ सामी गोयम निसेवियासेवियं तं च ॥१५४।। नो सेविय नवि य असेवियं च कहमेवमक्खियं ? सामि ! । ज तीए अज्जाए पाए संघट्टमाणीए ।।१५५।।
तणफासे जाएऽवि हु न तेण आउंटियं न संवरियं । न मणागपि निसिद्धं इमेण खलु सूरिणा जम्हा ।।१५।। PO एएणं अटेण गोयम एवं पवुबई नबरं । इत्तियमित्तस्सवि धुवमेरिसओ कडुविवागो जं ॥१५७॥
पहवयणामयरसभरपाणसमुल्लसियरोमकूवेणं । सिरिगोयमेण वुत्तं तहत्ति न हु अन्नहा एयं ॥१५८।। पुण पुढे तेण पहू कम्मं तित्थयरमज्जियं आसि । तेणिगभवावसेसीकओ य संसारनीरनिही ।।१५९।। किमणतं संसारं भमिओ वमिओरुधम्मपरिणामो? । गोयम तेणं निययप्पमायदोसप्पसंगेण ॥१६॥ | तम्हा मुणित्तु एवं संसारुतारमिच्छमाणेणं। गोयम गुणिणा गणिणा सुदिट्ठसमयत्थसत्थेणं ॥१६१।। | गच्छाहिवेण स बप्पयारओ सव्वहा पयत्तेण । अचंत्तमप्पमत्तेण भवियव्यं चरितवया ।।१६।।
॥ इति उत्सूत्रपरिहारे महानिशीथश्रुतस्कन्धपञ्चमाध्ययनस्थं सावधाचार्यकथानकम् ॥ ___ अथ जिनाजातिक्रमकारिणामुत्सूत्रोद्गारिणां कष्टानुष्ठानधारिणामपि सर्व व्रतनियमाद्यपि कृतमप्रमाणमेव स्यादित्येतदुपरि काव्यमाह---