________________
यदा भक्तमुपादायायाता: स्युर्हालिकाङ्गनाः । बलीवर्दा व्याकुलाश्च घासाम्भःपानलालसा: ।६।। ततः समेत्य पापात्मा पारासरः खराकृतिः । तर्जयस्तर्जनेनास्यद्रोषणः कर्षकानिति ॥७॥ भो भो मदीयक्षेत्रकरेखा दत्त पृथक् पृथक् । सर्वेऽपि तेऽथ तवाक्यात्तथाऽकार्युः कृषिप्रियाः ।।८।। ततस्तद्भक्तपानादिप्रतिषेधनिबन्धनम् । आन्तरायिकदुष्कर्माबन्धि दुर्ध
रमंहसा ॥९॥ हलभृद्वषभोत्कृष्टकष्टमाज्ञाय दुनयः । स्वकार्य कारयामास लालस: क्रूरकर्मणि ।।१०।। ततः स्वायुः प्रपू॥३२॥
येष चित्वा दुष्कर्मसञ्चयम् । मृत्वा भ्रान्त्वा भवं भूरि श्वभ्रतिर्यककुयोनिषु॥१२|| अत्रैव हि सुराष्ट्रासु द्वारकायाः पुरः | प्रभोः । श्रीकृष्णस्यात्मजस्वेनोत्पेदे पुण्यानुभावतः ।।१२।। ढंढणेत्याख्यया लब्धप्रसिद्धिरभ वत्स च । वृद्ध बपुषा ज्ञानविज्ञानस्यापि सम्पदा ।।१३।। क्रमेण तरुणी दृष्टिभ्रमराकृष्टिपङ्कजम् । यौवनं प्राप निष्पापमना मानाश्रितध्वनि ।।१४।। उपायंस्त ततः कन्या विज्ञा विज्ञानकर्मसु । ततस्ताभिः सुरस्त्रीभिरिव शैमानिकः सुरः ।।१५।। भोगानभुङ्क्त निशङ्गं धर्माराधनबद्धधोः । कुमारः स्फारसौन्दर्यसार: कियदनेहसम् ।।१६।। अत्रान्तरे परेणोद्यत् (ऽरिष्टनेमिः) प्रभासारेण भासुरः । सूर्यवद्रेवतोद्यानपूर्वाद्रावृदयं गतः ॥१७॥ तदागमसमुद्भूतोदारहर्षाकूरोत्करः । श्रीहरिः सपरीवारः प्रभु नन्तुमुपागमत् ॥१८॥ नत्वा स्वामिनमुद्दामतपःसंयमिभितम् । निषसादोचितस्थाने विष्णुजिष्णुमहाद्विषाम् ।।१९।। |
भगवान् धर्ममाचष्टे स्पष्टेन वचसाजसा । मधुरेक्षुरसेनेव प्राणितृष्णापहारिणा ।।२०।। ततोऽवगततत्त्वार्थाः सत्त्वसार्था 18 अनेकशः । साधुवादविशुद्धाध्याध्वन्यभाव प्रपेदिरे ॥२१॥ थोढंढणकुमारोऽपि जिनगी:पानपुष्टधी: । निविण्ण: काम
भोगेभ्यः स्वीचकारोत्तम व्रतम् ।।२२।। सूत्रार्थोभयविद्याभाग्जज्ञे विशेषु वर्णितः । स्ताकेनापि हि कालेन चारित्राचा
३२
१॥