________________
॥३०९।
लाए परावत्तणररस्स बि गलियं सच्छिद्दघडाउ ब्व सब्यमवि सुयसलिलं, विम्हारिया सहमत्यवित्थारा" । तओ तस्स सिद्धतज्झयणज्झायणपरिस्समो सञ्चो मोरउल्ला संपन्नो। जहा जहेसो निद्दादरिदाउलीभूओ वणिउ व्य तहा निराकखीहओ पढणगुणणोवरि, कालकूडाउ वि अइकडुरं मन्नामणो चउद्दसपुब्बविजापरावत्तणं निच्चं पडिओ सयइ, जाव सबमवि सुयं विस्सरिय गयं । तओ गुरुणाऽभिहियं-"अहो दच्छ पुंडरीअ तहाविहुच्छाहबसओ तुमए अज्झयणथमेव दिक्खा पवना आसि । तत्तो नरसुरापवग्गसुक्ख संपत्तिसंपायगमागममधीअं तं तहाबिहकिलेसलेसेहिं समहिगम्म मुहा कह हारिआइ नरयतिरियदुक्खलक्खजणणीए निदाए पारवस्सेण ?" । तेणुलवियं तओ--"भयवं को निद्दमासेवमाणो अस्थि ? कि केणऽबि असहमाणेण साहियं तुम्हाणं ? मा कलेऽति गमलाण गुणि सुयं, सब्वेहि सुणियं, तुम्हेहि किम न हु सुणियं ?" | तो गुरूहि नायं "एसो न मदुवएसोचिओ पच्चयखमुसाभासिल्लो"। तो गुरूहि उवेक्खिओ परिक्खिओ कडकासावणो ब्व वणिएण। तओ विसधारिउ व निठुरप्पहारमुच्छिओ व महया सद्देणाहूओ वि मूओ व्व सहमप्पइच्छंतो दिवाऽवि नाणाविहे सुमिणे पिच्छंतो मत्तवाल उ ब्व मुहे असंबद्धवयणाई पलवमाणो गुरूहि पुणो पुणो | बाहमपि पबोहित्तु एवमुल्लविओ-"अहो पुंडरीय सुमं वयंसि "नाहं मणयं पि सुएमि," एअं पुण कि घंघलो ब्व दीससि ?" । तत्तो तेणोइयं गुरुणं-"भयवं तुब्भाणं भंती समुप्पन्ना एसो सुत्तो ति, अहं पुण सुत्तत्थं परिभावतो अत्यामि, मोण मल्लीणो सब्वे वि भंतिमावन्ना, नाहं पुण निहाल" । तओ सहि पि नायं "अयं पच्चक्खबायरमसाभासि ति" विरता गुरुणो बाढं सब्बे साहुणोऽवि पेरिजंतो जहातहा पलवइ,
॥३०९।।