________________
5211
परिचइत्ता हु कुसीलसंगई, गई गया सिद्धिमणेगसो जणा। जिणागमुद्दिविहीइ सव्वहा, रमेह भो साहसुसीलसेवणे ।१९९। जमित्थ उस्सत्तपयं पाणि,मए महावालाई गगणो । सदसिद्धतविसारया नरा, पसन्नचित्ता पविसाहयंतु भो।।२०।।
॥ इति श्रीसुमतिनागिलचरितं श्रीमहानिशीथादुतम् ।। अथ कुमार्गसंसर्गलग्नामतीवैहिकामुष्मिकलाभहानिमुपदर्शयन्नाहकुमम्गसंसग्गविलग्गबुद्धी, जो बुज्नई मुद्धमई न घिद्धी ।
तस्सेव एसा परमो अलाहो, अंगीकओ जेण जणप्पवाहो ॥२४॥ व्याख्या-कुत्सितो मार्गः कुमार्गस्य संसर्गस्तत्र विलग्ना मग्ना बुद्धिर्भधा यस्य स तथा यः पुमान् अन्यायवश-R वदः परोपदेशे श्रुतेऽपि बुध्यते जानीते मुग्धमतिर्मन्दमतिर्न हि तत्त्वं हितवात तं दुर्मेधसं धिक् धिक । स कूत्रापि न श्लाघ्यः । तज्जन्मापि धिक् । तस्यैव एष परमः प्रकृष्टः अलाभो महत्त्वराज्यलाभादिहानिः । येनाङ्गीकृतः स्वीकृतः लोकप्रवाहो लोकानुकुलोऽन्यायमार्गः प्रतिश्रोतोमार्गस्तु दुस्कर एवेति तत्त्वं ॥२४।। अत्रार्थे सरचन्द्रयोः कथा| नकमुपदयते
|| सुरचन्द्र कथा । पुरं जयपुरं नाम, तत्र शत्रुञ्जयो नृपः । द्विपवद्दानधोरण्या, सिञ्चन् विश्वभरातलम् ॥१॥
१ बूतकृच्चीयकृत्सङ्गन्यग्रमानसधीरसौ । बभूवोच्चपदस्थोऽपि, किमुच्चर्याति वै पयः? ॥३।। प्रक्षिप्तोऽयम्,
॥१७॥