________________
नदेश
॥ इति धर्माक्षरश्रवविचारणोपरि श्रीचिलातीसुतकथानकम् ।।
मानिका अथ तवाविहाणमिति दृष्टान्तेन दृढीक्रियते---
स्कन्दककथा।। कयंगलामहापुर्यामर्यमेवोज्ज्वलस्त्विषा । श्रीवीरः समवासाच्छिीर्ष मणि रिवाङ्गिनाम् ।। चतुर्वेदम्मानिप्रानः । श्रावस्तीपरि विश्रुतः। गर्दभालिपरिबाजः शिष्योऽभूत्स्कन्दनामकः ।।२।। स श्री वीरस्य निप्येण प्रग्नितः पिङलेन भाः । स्कन्दकाख्याहि कि लोकः मान्ताऽनादिरुताम्त्यसौ ? ॥३।। जीवः सिद्धिस्तथा मिद्धाः किं सान्नाः? किमनादयः ? । केन वा मरणेनात्र जीवाः संसतिचारिणः ? ॥४॥ केन चान्त कराः सत्त्वाः संसारस्य म्मताः ? वद । प्रग्नानगण्यजानानस्तूष्णीकत्वमधात्ततः ।।५।। द्विस्विः पृष्टेऽपि मौन्यस्थासतः श्रावस्तिकापुरि । श्रीवीरमागनं ज्ञात्वा जनणि गमागमान् । ॥६।। ततः स्वयं चचालेष स्वसन्देहापनुत्तये। श्रीवीरसन्निधौस्कन्दकपिरत्यन्तदक्षिण: 11७॥ पिङ्गलपनवाक्यारमवेत्तारमवेत्य तम् । श्रीवीरोक्त्या गौतमेशः संमुखीन: समागमत् ।।८।। स्कन्दक स्वागां ते भाः प्रश्नबाक्यानभिज्ञनाम् । प्रोक्तास्त्वं कथं वेत्सि ? श्रीवीराद्विस्मितस्ततः ।।९।। बादं प्रमुदितः स्वान्ते धोबीरं स्कन्द आनमन । ततः स्फुटमथाचष्ट सन्देहान् जगत्प्रभुः ॥१०॥ स्कन्दक द्रव्यतो लोक एकद्रव्यस्ततान्तभाक । क्षेत्रतः मदिकच ह्यस
॥२१॥ वचा कोटिकोटयः ॥११॥ योजनानां हि विज्ञेयाः मान्ततातः प्ररूपिता। भावतोऽनन्त एप स्वादनन्नाः पयंया यतः ॥१२॥ एवं जीवश्च सिद्धिश्च सिद्धा ज्ञेयाः प्रभेदतः । विभेदं मरणं स्कन्द वालपारिइत्य योगतः ।।१३।। मजन ए.
HI