________________
उपदेश
सप्ततिका.
[४३२॥
क्यतस्त्वत:, सोऽमुं मुमोचैप सुखात्समागतः ॥१११॥ पण खियेऽदायि स तेन कम्बल:, शिप्सस्तया क्षालमलेऽतिनि- मल: । लग्नो निषेधुं स विनाशनीयस्त्वया न साऽयाह वचो वरीयः ।।११२।। यते किमेनं हृदि शोचसे त्वक, जाउचात्पुन: कि न हि शोचसे स्वकम् । त्वमव्यहो ईदृश एव लक्ष्यसे, भावी व्रतं प्रोज्य च मां यदिष्यसे ।।११३॥ धृत्वा चिरं शोलमिहा कलङ्घ, प्रक्षाल्य चारि जलेन पङ्कम् । भोगं यदिच्छेविषभुक्सवर्ण, मातं हरे. फूत्करणः सुवर्णम ।।११४॥ अङ्गीकृतं ज्ञान मदभ्रकालं, यजितं सद्गुणरत्नजालम् । गात्रे जरा मत्युरुपैति तूर्णं, तस्साम्प्रतं धेहि शमं प्रपूर्णम् ।।११५।। अवीकथसा मणिका विहस्य, प्रौदेन्द्रियध्यापसमाकुलस्य । श्रीस्थूलभद्रवतिना वराकामना तवास्ते समशीपिका का ।।११६।। सितच्छदैः का तुलना बकाना, केा मृगेन्द्रोपरि जम्बुकानाम् । स्पर्धाम्बजैः का जलशैवलाना, तुलोत्तमैः स्यात्खलु का खलानाम् ।।११७।। क्व टिट्टिभः क्वापि च राजहंसः, क्व शान्तचेताः क्व पुनर्नुशंसः । क्व चा युपानत्वव शिरोऽवतंसः, क्व चक्रवर्ती के 'पुनर्नु कंसः ।। ११८।। क्वाहपतिः कुत्र पुन: पतङ्गः, कब वेसर. क्योरुतरस्तुरङ्गः । स्व वासुकिः कुत्र च 'वारुरङ्गः, व स्थूलभद्रः क्व पुनस्त्वमङ्ग ॥११९।। प्रेक्षस्व साधो मम यद्भगिन्या, सौभाग्यवत्या - तरूपखल्या । न चालितो मेरुरिवाप्तरेखः, थीस्थूलभद्रस्तिलमात्रमेपः ।।१२०।। प्रक्षोभितोऽसि त्वमदृष्टपूर्वया, मयेब गौ: प्रोद्गतनध्यदूर्वया । परस्परं भूरितर तदन्तरं, निरीक्ष्यतेऽत्रापि नृणां निरन्तरम् ।। १२१।। विशन्ति वह्नौ गमरे नियन्ते, स्पर्श सृजन्त्युत्कटकुम्भिदन्ते । केचित्पुनः प्रोञ्चनगात्पतन्ति द्वित्रा जिताक्षाः पुरुषा भवन्ति ।।१२२।। रत्रीभ्रूधनुनिर्य
१. नटः, २ सर्पः.
॥४३२।।