________________
।। ११९ ।।
सम्माणि यवमाणिओ य सवोऽवि सयणजणवग्गो । वत्थालंकाराईपयाणओ परमविणण ॥ ११७८ || अह बहुभोगसमिद्धि समणुहवंतस्स तस्स कुमरस्स । जाया तणया विणयालकियतगुणो अइसुरुवा || १७९|| वावयं विहियं भूवणा विजयवद्वणपुरम्मि । अप्पाणं धन्नतमं अमहियं मन्त्रमाणेण ॥ १८०॥ विणिवेसि कुमारं कयावि रजम्मि कोससझम्मि | धम्मट्ठाणेसु तहेब हीणदीणेसु नियदव्वं ॥ १८१|| दमघोसायरियाणं तत्पुन्नप्पेरणागयाण वणे | पासे पव्यञ्जसिरिं पव्वन्नओ पुन्नउदएण ॥१८२॥ युग्गम् ।। चरकालं पालिय संजमं च पक्खालियाहमलपूरं । तियसालयमालयस्यणमोहरहिओ समणुपत्तो ॥ १८३॥ मइंदरपणचंदो चंदोदय समुञ्जलो जसकरेहिं । आनंद 'चउरचउरचकमरिचकदुओओ ||१८४ पालइ सजगलोय टालइ रिजवग्गसज्झसमसेसं । बहुमन्नइ धम्मियजणमणग्गले रजमणुक्लइ ।। १८५ ।। पुरिसेोगेण स 'अनयन्नदिवरो समे विन्नत्तो | देव दयासुंदरनामयम्मि समणुन्नउज्जाणे ।। १८६ ।। संपत्ती सत्तामंद मोदरियालिसजलजलवाहो । दमघोसमुणिरिंदो चंदो इव सोमलेसागो ।।१८७ अपितु पारितोसियममस्स दाणं धणंसुयपहाणं । अह एस सयं चलिओ बंदणवडियाइ सुगुरुणं तिपयाहिणं करिता वंदिता सम्गुरूण पयकमलं । समुचियभूमिपएसे आसीणो विषयपणयसि अत्रवि णो धन्नो तत्थ निसन्नो सया सुकयपुन्नो । पारढा धम्मका सुहास माणाइ वाणीए
१ चतुरकोरचक्रम् २ रिपुवगंज भयम् ३ अन्यदाऽन्यदिवसे ४ घनांशुकप्रधानम
।। १८८||
॥
१८४ ॥
।। ११० ।।
।। ११९ ।।