________________
॥४५॥
अथ धर्माथिनां साधूनां थाद्धानामपि च दीर्षदर्शित्व मेव श्रेयस्करं । अनागते व्याधी पद्यात्महितं साध्यने तदा PN साधौयः । पयःपूरप्रसरेऽतिदुईरे जाते पालिबन्धनं अत्रवनप्राय मेय तथा समागतेऽप्यमेयामये जाने मति यदि श्रेयः
समाचर्यते तथापि साव । तदुपर्युपदेशमाह । प्राक्तनकायप्रान्त पदे भद्रस्य प्राप्तिर्जीवस्य प्रोक्ता, साप्येवं क्रियमाण साधियसी, तद्यथा दीर्घदाशित्वमेव व्यञ्जयति--
रोमेहि सोगेहि न जाव देहं, पोडिज्जाए वाहिसहस्सगेहं ।
ताज्मया धम्मपहे रमेह, बुहा मुहा मा दियहे गमेह ।।४।। व्याख्या-रोग:-बातपित्तकफश्लेष्मात्मकः। शोक:-पितापुत्र भ्रातविपनिजनितः । यावत देह-शरीरं दिह्यते लिप्यते कर्मभिरात्माऽनेनेति तथा । पोड्यते वाध्यते । किंभूतं ? "वाहिसहस्सेति" वि विशेषेण आधिर्मानसिकी पीडा राजयक्ष्मादयोऽप्यामयाप्तेषां सहस्राणि तेयां गेहं गृहं स्थानमित्ययः । तावदुयता:-कृतोद्यमाः सन्तो धर्मपथे-धर्ममार्गे रमध्वं । अहो बुधा इत्यामन्त्रणं, यतस्तेषामेवोपदेशावकाशः, न तु निर्मेधनां पुमामिति हतोः तदामन्त्रणं क्रियते प्रोच्यते च हितार्थः । यनः प्रोक्तं वाचकमुख्य -"म भवति धर्मः श्रोतुः सर्वम्यकान्ततो हितश्रयणात् । ब्रुवतोऽनुग्रहउद्धघा वक्तुस्त्वेकान्ततो भवति ।।१।।" ततो हेनोव॒धा इति प्रयोगः। मुधा वृथा मा इति निषेधार्थेऽव्ययं, दिवसान गमयध्वमित्यक्षरार्थः ।।४।। पुनरप्यमुमेवार्थ समर्थयन्त्र नेतनं पञ्चमकाव्यमाह--
॥४५॥