________________
।।४५७॥
नृपाङ्गः ॥५६॥ चिच्छेद माहिषं पादं मादं प्राप्तस्तदाऽसिना । प्रहारपीडयाऽऽक्रान्तः शान्ततां महिषो दो ॥५७॥ दध्यt च जीव एकाकी व्याकीर्णः सन् कुकर्मभिः । शुभाशुभफलं भोक्ता मोक्ता कोऽप्यस्य नापरः ||५८ ॥ शनैः शनैः पदत्रय्या शय्यावत्प्रस्वश्चरन् । गृह्णन् सर्वत्र विश्रामं क्षामं कर्म स्वमाचरन् || ४९ || निर्नाथ आगतः स्तम्भे दम्भेन रहितों निजे । क्रोधं पूर्वभवस्मृत्या कृत्याकृत्यविदाप नो || ६०|| स्मरन् स्वकर्मणो दोपं तोषं चित्ते व्यधत्त सः । द शुभपरीणामं स्वामन्तहीनता स्मरन् ॥ ६१ ॥ राजाऽश्रीषीदथान्यायं प्रायं कौमारमुत्कटम् । पौरलोकात्ततो रुष्टो दुष्टो मूर्त्तकृतान्तवत् ॥ ६२ ॥ शूलिकारोपणादेशः क्लेशदायी महीभुजा । दत्तस्तदाऽस्य पुत्रस्य नव्यद्दाक्षिण्यवुद्धिना ।। ६३ ।। अथात्मीयकराम्भोजयोजनं कीर्तिमत्यसौ । भालस्थले समाधाय नायकाय व्यजिज्ञपत् || ६४ || क्षम्यतामपराधोऽयं तोयं नोष्णं गृहं दहेत् । नापक्वं मारयत्याचं ताग्रं चायें न रूप्यगम् ॥ ५५ ॥ । अविमृश्य कृतं कार्यं नार्यं वपुषि शल्यकृत् । पश्र्वादत्ते मनःीडां क्रीडां सुष्टामिवाहिना || ६६ || राज्ञीवचस्तिरस्कृत्य भृत्यवृन्दमिवालम् । पौरान वगणय्याथो पाथजालीमिव द्विपः ॥६७॥ हृदयं कठिनीकृत्य मृत्यर्थं नृपतिः सुतम् । बनिष्कासयामास रासभारोपणेन तम् ।। ६८ ।। करवीरकृतोत्ताला मालाबारोपिता गले । उच्छ्रितः कृतहृद्दाहः कालध्वनिः ॥६९॥ आनीतो वध्यभूभागे यागे पशुरिवाबलः । कुमारः सर्वगोपालबालप्रत्यक्षमक्षमः ॥७०॥ न तस्य कोऽप्यभूत्त्राता वाताहततरोरिव । मन्त्रिणा भेदेन केनचित्सोऽथ रक्षितः ॥ ७१ ॥ स्थापितः कोष्टकस्यान्तध्वान्तव्या महीतटे । प्रबोधं च ददो मन्त्री स्वतन्त्रीकृतमानसः ।।७२|| अन्तः शमरसं धेहि देहि जनमते मतिम् । बिरोध त्यज भो दूरे क्रूरे पाप्मनि मा चर
।।४५७॥