________________
।।४५८।।
।। ७३ । बन्धूनां पितृमात्ॠणां नृणां प्रेमास्ति कृत्रिमम् । पतङ्गरङ्गवद्याति स्फातिमत्यातपे रवेः ||७४ || सस्नेहा येऽत्र राजन्ति सन्ति ते स्वार्थतत्पराः । मैत्री धर्मस्य या सत्या मत्याधार कुमार सा ||७५ || इन्द्रजालोपमं पश्य त्रस्यत्संसारसङ्गमम् । रमन्तेऽमेधसस्तत्र सत्रमध्ये कुरवत् ॥ ७६ ॥ अस्मिन् भवे फलं दृष्टं स्पष्टं हिसाकृतं त्वया । परत्र यत्नभवि सा विज्ञैर्विक्रियोच्यते १७७|| हिंसा दुःखततेः खानिः सा नित्यं दुर्गतिप्रदा । हिसातो जन्तुराप्नोति ज्योतिर्गण इव भ्रमम् ॥ ७८ ॥ नमिनाथान्मयाऽश्रावि भाविनारकदुःखदम् । हिंसा फलमुत्साहः प्राह मन्त्रीति तं प्रति ।। ७९ ।। श्रुतं मृगध्वजेनैतद्वैतमायोज्य हस्तयोः । चतुर्गत्य सुखवातो ज्ञातोऽनेन महात्मना ॥१८०॥ तदाऽस्य हृत्स्थिरीकारात्साराया विशेषत: । जातिस्मृतिः समुत्पेदे खेदेन रहितस्य वै ।।८१ ॥ परिजको रुषा रागः प्रागपि प्राप्तशान्तिना । तदाऽनेनाप्रमत्तेन ज्ञेन सोपशमेन च ||८२ ॥ सुकुमारं कुमारं तमन्तकारकमंहसाम् । मन्त्री गृहे निनायाथ माथकारं कुकर्मणाम् ||८३ || वेषयमपीमास न्यासवतत्र साधुजम् । दधार हृदये हर्ष वर्षणेनेव कर्षकः || ८४|| महिषं वेदनाश्लिष्टं क्लिष्टं ज्ञात्वाऽथ मन्त्रिराट् । दशया श्रावयामास व्यासमाराधनाविधैः ।। ८५|| महिषोऽपि मनः शुद्ध्यासुध्यानोऽनशनं oot | अष्टादशदिनी यावद्भावतोऽपालयतः ॥ ८६ ॥ लोहिताक्षाह्वयः ख्यातो जातोऽयमसुरो बली । स्फुर्जस्पुण्यप्रभावेण तेन पातालमध्यतः ॥ ८७ ॥ मृगध्वजमुनीन्द्रोऽपि गोपिताङ्गो विचारणाम् । चक्रे चेग्मिलनिच्छेक एकवारं नृपो तदपशान्तिमायाति स्वातिशायी स्पोदयः । लालगीति न मे दोष: प्लोपनजलमध्यतः ||८९ ॥ मध्ये स्थिताः किलावन्या धन्यास्ते साधवः सदा । ये वहन्ति शुभाचारं भारं संयमसंभवम् ॥९०॥ विमृश्येति मनोवीर्या
मम ||८८||
सप्ततिका.
॥४५८।।