________________
उपदेश
सप्तति का.
||३७९॥
धमणार्यपाद ॥१५॥ अनाथशब्दस्य न हि स्वयार्थः, प्रयुध्यते शौर्य जितोपार्थ । एवं जगादपिरनु क्षितीश, स्तुत्युत्सुत्रः शैव इव प्रतीशम् ।।१६।। शृणूच्यमानं मनसा त्वमव्याक्षिप्लेन मीयमहं स्वगव्या । यथा त्वनाथो भवतीति वृत्त, मत्तो यर्थतञ्च तृप प्रवृत्तम् ॥१७ । कौशाम्ब्यऽनन्तावनितोत्येण्यादितेयार्या सदशी वरेण्या । आस्ते पुरी तत्र पिता मनास दुद्दाम संवत्ममदायभासी ।।१८।। दृग्वेदना मे परमः वयस्पादिमे भवकर्मजपारवश्यात् । दुःखाय वाऽरण्यगतो वराहः, सर्वेषु चापू बभूव दाहः ।।१९।। दत्तङ्गरन्ध्रे रिपुणा निखातं, शस्त्रं यथा पीडनकार्यसानम् । व्यथा तथाङ्गेऽजनि' भूयसी मे, पञ्चास्यभीर्वा गहने तिमी में ।।२०।। कटिप्रदेशे सकलोत्तमा पीडाऽभयन्मेऽपि परब चाले । सहस्रनेत्राश निघातल्या, कुत्रीतिपानीयकदम्बकुल्या ॥२१॥ व्याधिनतीकारकरा मनुप्या, आकारिता मान्त्रिक वैद्य मुख्या: । कुलकमायात मिहाहिनीयं, शास्त्रे बदन्तो वदने स्वकीयम् ।।२२।। तैमें कथञ्चिन्न यरसावद्भिः कृता काऽपि मनाक् चिकित्सा । ते मोचयन्ति स्म न मामसातादनाथतैपा मम भूप जाता ।।२३।। समाधिहे नोर्मम सर्वसारं, वैद्येषु दत्ते स्म पिताऽनिवारम् । ते मोच यन्ति स्म न मामसातादनाथलेषा मम भूप जाता ।।२४।। माता ममासीत्सुतशोकसंतापिता सती बद्धितचित्तचिन्ता । सा मोचयामास न मानसातादनाथतैषा नम भूप जाता ।।२५।। पतिनता भूप मदीययोपा, शोजन विच्छायमुखीत्र दोपा । भूपीठमिन्दुस्तमने चकोरस्त्रीवाश्रुभि: सिक्तवती ममोरः ॥२६।। विलेपनस्तानशुभान्नपानप्रोद्दाममाल्यादिक वस्तु सा न । ज्ञातं मयाऽज्ञातमथाऽत्र भुक्त, बाला स्वकार्ये न मनाक् प्रयुद्धे 1॥२७|| ज्येष्ठाः कनिष्ठाः सहजाः सगीनाः, स्निग्धाः स्वसारो मदुपान्तलीनाः । ते मोचयन्ति स्म न मामसातादनाथ
||३७०।।