________________
॥२९॥
संवरं ||१|| बहु सुणे "ते हि दोषान् स तु दुःखभागी क्षुद्रं दुष्टमपि मित्रेण तुल्यं दत्तकथा कथ्यते-
कोहं बहु अच्छोहि पिच्छ । न य दिठं सुयं सवं भिक्खु अषखाउमरिहइ ||२|| " तथा एवं मत्वा गुरोर्गुणा एव ग्राह्या न तु दोषाः । अथ यः कश्विन्मातृमुखो दुर्मुखो भाषते स्यात् अनार्यः सङ्गमस्यविरशिष्यदत्तवदिति । तथा कर्म रौद्रं न कुर्यात् । गणयेत् । एवं कुर्वतस्तव रे जीव भद्रं भवेत् इति तात्पर्यार्थः । अथ च्छिद्रान्वेषणे
तथा
॥ अथ दत्तकथा ||
कोल्लयरम्मिं य नयरे नयरेहारंजिया खिलजणम्मि । आसी संगमथेरायरिया बहुसाहुपरियरिया ||१|| सुबहुसुया य उज्जयविहारिणो धारिणो गणिगुणाणं । पायबलविप्पहोणा एगट्टाणे निवासिल्ला ||२|| संपते दुर्भिक्खे दुक्खेणाऊरियम्मि लोयम्मि | अन्नदेसेसु तेहि विसजिया साहुणो नियया ||३॥ नवभागे काऊणं तं वेत्तं अपणाय विहरति । थंडिलपराविति अपमत्ता ते पकुव्वंति ॥४॥ पुरदेवया य तेसि गुणे हैं आवजिया कुणइ भत्ति । तेसि सीसो दत्तो विहरिता सुचिरमाथाओ ||५|| परसामि कहूं वट्टेति सूरिणो सुहिय असुहिया वावि । पुव्विल्ले चेव उवस्तयम्मि दिट्ठा सुट्टे ||६|| निनिवासी एए उवस्थए तेसि नो पविठ्ठो सो । आसन्नतणकुडीरे ठिओ गुरु नमिय मायाए ||७|| जाणित भिक्खवेलं पत्तं गहिरं गुरूण पुट्ठीए । लग्गो य अवन्नाए पश्नापविहीणचित्तो सो ॥८॥
॥२९