________________
॥१९॥
तबोवहाणाइ करित्तु पुव्वं, क्या गुरूणं च पणामपुच्वं । सुत्तं च अत्थं महुरस्सरेणं, अहं पढिम्म महायायरेणं ।।१४।। कमढ़वाहीहरणोसहाणि, सामाइयावस्सयपोसहाणि | सिध्यंतपनत्तबिहाणपुवं, अहं करिस्सं विणयाइ सध्वं ।।१५।। आणं गुरूणं सिरसा वहिस्सं. सुत्तत्थसिवखं बिलं लहिस्सं । कोहं बिरोहं रायलं चइस्स, कया अहं मद्दवमायरिस्सं ॥१६।। सम्मत्तमलाणि अणुब्वयाणि, अहं धरिस्सामि सुहावहाणि । तओ पुणो पंचमहन्क्याण, भरं वहिस्सामि मृदुव्यहाणं ।।१७।। एवं कुणताण मनोरहाणि धम्मस्स निब्वाणपहे रहाणि । पुनजण होइ सुसाक्याण, साहूण वा तनविसारयाणं ।।१८।। हवंति जे सुत्तविरुध्धभासया, न ते बरं सुधि कठुकारगा । सच्छंदचारी समए परूबिया, तइंसणिच्छादि अईव पाविया ।।१९।। अइक्कमित्ता जिणरायआणं, तवंति तिब्वं तवमप्पमाणं । पढंति नाणं तह दिति दाणं, सव्वं पि तेसि कयमापमाणं ।।२०।। जिणाण जे आण रया सयाऽवि, न लग्गई पावमई कयाऽवि । तेसि तबेणंऽपि विणा विसुद्धी, कम्मक्खएवं च हविज्ज सिध्धी ॥२१॥ बहस्सुयाणं सरणं गुरुणं, आगम्म निच्च गुणसागराणं । पुच्छिज्ज अत्यं तह मुक्खमग्गं, धम्मं वियाणिल चरिज्ज जुग्गं ।।२२।। तुम अगीयत्यनिसेवणेणं, मा जीव भई मुण निच्छएणं । संसारमाहिंडसि धोरदुवखं, कयाऽवि पावेसि न मोक्वक्वं ।।२३।। कुमरगसंसरगविलग्गबुध्धी, जो बुज्झइ मुध्धमई न धिध्धी । तस्सेव एसो परमो अलाहो, अंगीकओ जेण जणप्पवाहो ।।२४।। छज्जीवकाए परिरक्खियां, सम्मं च मिच्छ सुपरिनिखऊणं । सिध्धंतअत्थं पुण सिक्खिऊणं, सुही जई होइ जयम्मि नणं ।।२५।। इमे चइज्जति जया कमाया, लया गया चित्तगया विसाया। पसंतभावं खु लहिज्ज चित्तं तत्तो भवे धम्मपहे धिरतं ।।२६।। धणं च धन्नं च बहुप्पयार, कुटुं (डु)बमेषऽपि धुवं असारं । जाणित्तु धम्म कुरु सन्दवारं, जओ लहिज्जा लहु दुक्खपार ॥२७॥ अमासएसुं विसएमु सज्जो, जो मुज्झई मिच्छपहे अणज्जो । सो चंदणं रखकए दहिज्जा, चितार्माण कायकए गमिज्जा ॥२८॥ पूया जिणाणं मुगुरूण सेवर्ण, धम्मरक्खराणं सवर्ण वियारणं । तबोविहाणं तह दानदापणं, सुसावयाणं वहुपुन्नभायणं ।।२९।।। कोहाइया सोलस जे कसाया, पच्चक्खरूबा नणु ते पिसाया । छलति ते लोयमिमं समग्गं, दुक्ख समपनि तहा उदग्गं ॥३०॥
अनि
11१९॥